________________
श्लोकार्धानामनुक्रमणिका
पुटसंख्या
पुटसंख्या
८९ ध्रुवोद्वाही भिन्नतालो
२८९
१६. २९५ ३३७
२३७ २४३ ३०४
धपत्यक्तं रसे वीरे धांशग्रहः पञ्चमान्तः धांशग्रहो मध्यमान्तः धांशन्यासग्रहा तार धांशा षड्जग्रहन्यासा धांशो मान्तस्तथा गौड धांशो मान्तो रिपत्यक्तः धातुमातुविदप्रौढः धातुर्विमलकण्ठत्वात् धातू रागांशभेदेन धाद्यन्तांशा कम्प्रषड्जा धीरैरुद्भटचारीक धीरे-रोत्सवे प्रोक्ता धैवतांशग्रहन्यास धैवतांशग्रहन्यास: धैवतांशग्रहन्यासा धैवतीमपि तद्धतुं धैवत्या मध्यमायाश्च धैवत्यापभिकावर्ज ध्रुवको गीयते यत्र ध्रुवत्वाच्च ध्रुवः पश्चात् ध्रुवभेदेऽनुलम्भोऽसौ ध्रुवस्ततस्तत्र पूर्व ध्रुवादालापमध्यात्तु ध्रुवाभोगध्रुवा गेयाः ध्रुवाभोगान्तरे जात: ध्रुवाभोगौ च तेषु स्युः ध्रुवे न्यासस्ततः प्रोक्तः
१०७ नट्टनारायणश्चेति ७५ नट्टा कर्णाटबङ्गाल: ४१ नट्टोपाङ्गं निषादेन ७१ ननु सक्षगुणो बोम्बः १५१ ननु वृत्ते वक्ष्यमाणे १६५ नन्दनो वीरशृङ्गारः ३४५ नन्दावती च भद्रावती ९६ नन्दावत्यां वह्निजा च ५९ नन्दिनी चित्रिणी चित्रा १२. नन्द्यावर्तः स्वस्तिकश्च ११६ नन्द्यावतॊ भवेत्तस्य १२९ नरसिंहोऽद्भुतरसे ९५ न वाञ्छति वहन्यादि ५९ नागध्वनि तदुद्भुतं १२९ नाट्यस्य कुतपः पात्रः
८१ नातिस्थूलो नातिकृशः २६५ नादावती पञ्चभिर्भः २०५ नादावत्यादयो मात्राः २६५ नादावत्यादिका एव २१७ नादावत्यामिमे भेदाः ३४१ नानाप्रकारः क्रियते २६४ नानाप्रयोगरागांश २०५ नामसाम्यं तु कासांचित् २५० नामान्येलापदानां स्युः ३३८ नामितान्दोलितवलि:
२६२ १८६
२००
१६४ २३. २४१ २४६ २३० १९६ २५.
Scanned by Gitarth Ganga Research Institute