________________
३६४
संगीतरनाकरः
पुटसंख्या
पुटसंख्या
२३९ २३७ २६० २९६
२८३
३३८ २९. २५४
२५९
२६८
२७३
२५५
२६०
दीर्षकम्पितसूक्ष्मान्त दीर्घा गौरी ततो राजी दुष्कराभास इत्युक्तः दुष्करोऽवघटः प्रोक्तः दुष्टं लोकेन शास्त्रेण दूरश्रवणयोग्यस्तु देवकीरित्यथोपाङ्ग देशाख्यैला बुधैः पञ्च देशीमार्गाश्रयं वक्ति देशीरागतया प्रोक्तं देशीरागादिषु प्रोक्तं देशीरागादिहेतूनां देशीरागेष्वभिज्ञानं दोहड: स्याद्यदा प्रान्ते दौ दो षष्ठे द्वितीये च द्रुतगीतविनिर्माणं द्रुततुर्याशवेगेन द्वतद्वंद्वालगाभ्यां स्यात् द्रुतद्वंदालघुद्वंद्वात् द्रुतपूर्वो विलम्बान्तः द्वतस्यान्वर्थनामानः दूतार्धमानवेगेन द्रुता विलम्बिता मध्या द्वावली प्रासहीनौ स्तः दिगुणामिः कलाभिः स्यात् द्विगुणे चालयित्वा तु द्विग्राम: ककुभस्त्रिंशत् द्विचच्चत्पुटमानेन
१८८ द्वितीयताले हिन्दोले २९. द्वितीये च तृतीये तु १८६ द्वितीये चाद्यभेदाभ्यां १८५ द्वितीयो गारुगी रास ३४८ द्विपथा भूरिभेदास्ते १६५ द्विपदी करुणाख्येन १७ द्वियत्येकविरामं वा २४६ द्विरार्याछन्दसो गीतं १४९ विरुद्राहं ध्रुवाभोगौ
१५ द्विरुद्राहो ध्रुवाभोगी २०४ द्विरुद्ग्राहो ध्रुवोऽपि दिः
१९ द्विर्गीत्वा गीयते यत्र १५० द्विर्गीत्वोद्ग्राहपूर्वार्ध ३३३ द्विर्यत्रोद्ग्राहपूर्वार्ध ३३१ द्विश्रुती संगती तत्र १५१ द्वे स्तो विलम्बिते तत्र १६९ यर्धद्विगुणयोर्मध्ये ३४० यर्धस्वरे चालयित्वा ३३९ १८३ १७७ धग्रहांश: पञ्चमान्तः १६९ धग्रहो धैवतीषड्ज २७१ धनिभ्यां गमपैरि २५० धनिसर्वलिता धांश २४. धन्यासांशग्रहा भाषा १९४ धन्यासांशग्रहा भूरि
८ धन्यासांशग्रहो मन्द्र ३०६ धन्यासीदेशिदेशाख्या:
१३१
.
W
Scanned by Gitarth Ganga Research Institute