________________
३४६
संगीतरनाकरः रूपकं त्रिविधं ज्ञेयं परिवृत्तं पदान्तरम् । भञ्जनीसंश्रितं चेति शाहूदेवेन कीर्तितम् ।। ३६६ ॥ खल्लोत्तारानुसारौ तु रूपकेष्वधमौ मतौ ।
परिवृत्तरूपकम् . रूपकं पूर्वसंसिद्धं स्वस्थानेन नवेन यत् ॥ ३६७ ।। यद्वा रागेण तालेन कृतं तत् परिवृत्तकम् । यत्र स्थायिनि यत्स्थानं रूपकं रचितं पुरा ॥ ३६८।। तत् स्वस्थानं तदन्यत्त्वं 'स्थाय्यन्यपरिवर्तनम् । परिवृत्तं रागतालपरिवर्तभवं स्फुटम् ॥ ३६९ ॥
इति परिवृत्तरूपकम् ।
पदान्तररूपकम् तस्मिन्नेव रसे रागे ताले च रचितं भवेत् । मातुस्थायविचित्रत्वाद् गुणोदारं पदान्तरम् ॥ ३७० ॥
___ इति पदान्तररूपकम् ।
भञ्जनीसंश्रितरूपकम केनापि रूपकं गीतं निजादन्येन धातुना । येन तस्यान्यधातुत्वाद्भञ्जनीसंश्रितं मतम् ।। ३७१ ॥
___ इति भञ्जनीसंश्रितरूपकम् । अथ मध्यमरूपकभेदानाह-रूपकं त्रिविमित्यादि । खल्लोत्तारोऽनुसारश्चेति
स्थाय्यैवेति आनन्दाश्रममुद्रितकोशपाठः। स्थाय्यन्यंति पाठोव्याख्यानुसारेणोहितः।
Scanned by Gitarth Ganga Research Institute