________________
चतुर्थ: प्रबन्धाध्यायः
नन्दावती
पञ्चभिस्तगणैर्जान्तैरेला नन्दावती मता । प्रतितालेन सा गेया रागे मालवकैशिके ॥ ७२ ॥ सामवेदोद्भवा पीता वैश्या सात्त्वतवृत्तिजा । गौडी च रीतिरिन्द्राण्याः प्रीत्यै वीररसाश्रया ॥ ७३ ॥
भद्रावती
भद्रावती पञ्चभिर्यान्तैः कङ्कालतालतः । ककुभेऽथर्ववेदोत्था कृष्णा शूद्रा च भारतीम् ॥ ७४ ॥ वृत्तिं वैदर्भरीतिं च श्रिता वीभत्स संभृता । वाराहीदेवताप्रीत्यै शार्ङ्गदेवेन कीर्तिता ।। ७५ ।। बहुधा संकरादासां संकीर्णा बहुधा मताः । अप्रसिद्धास्तु ता लक्ष्ये तेन नेह प्रपञ्चिताः ॥ ७६ ॥
'अत्यर्थसुकुमारार्थसंदर्भा कैशिकी मता । अयुद्धतार्थसंदर्भा वृत्तिरारभटी मता ॥ ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिप्यते । ईषत्प्रौढार्थसंदर्भासात्त्वती वृत्तिरिष्यते ॥ "
(6
इति तद्विशेपलक्षणानि । तथा
66
'रीतिर्नाम गुणाश्लिष्टपदसंघटना मता । "
इति सामान्यलक्षणम् ।
२३१
" पाञ्चालरीतिर्वैदर्भीगोडीरीत्युभयात्मिका । लाटी समासानुप्रासप्राया तात्पर्यभेदभाक् । ओजः कान्तिगुणोपेता गौडीया रीतिरिप्यते ॥
Scanned by Gitarth Ganga Research Institute