________________
२२८
संगीतरत्नाकरः एवं मध्याभवा भेदा अष्टौ कामगणाः स्मृताः । तद्वद्वाणगणा भेदाः प्रतिष्ठायास्तु षोडश ॥ ६५ ॥ यथा-55;15551;1; इति रतिगणाः ॥ यथा-55555515%Bus;55।।51;
5॥;।।।। इति कामगणाः ॥ यथा-55555555; s। 55॥ 5535515%3B ।5। 5;s ।। 5 ।।। 5; 5551;। 5513; s151;151; 55।।।।5।।।5।।।।।।।।। इति घाणगणाः ॥
इति मात्रागणाः
इति छन्दःशास्त्रोक्तप्रकारेण प्रस्तारे कृते गुर्वक्षरद्वयात्मकः प्रथमो भेदः । लघुगुर्वक्षरद्वयात्मको द्वितीयः । गुरुलध्वक्षरद्वयात्मकस्तृतीयः । लध्वक्षरद्वयास्मकश्चतुर्थ इत्येते चत्वारो भेदाः। ते प्रत्येकं रतिगणा रतिगणाख्या मात्रागणा मताः। तत्र विशेष दर्शयितुमाह-कित्वित्यादि । तत्र तेषु चतुर्पु भेदेषु मध्ये ये लघुपूर्वा भेदाः, तेषु लघुपूर्वेषु भेदेप्वादौ प्रथम लघुरधिकः, कर्तव्य इति शेषः । अयमर्थः-अत्युक्तायाश्चतुर्पु भेदेषु द्वितीयचतुर्थी लघुपूर्वी । तयोरेकैकलवाधिक्ये सति प्रथमं त्रिमात्रो द्वितीयश्चतुत्रिो भवति । प्रथम द्विमात्रश्चतुर्थस्त्रिमात्रो भवति । एवमुत्तरत्रापि द्रष्टव्यम् । नन्वत्र द्वावेव लघुपूर्वी भेदौ; 'लपूर्वा ये तेषु' इति बहुवचननिर्देशः कथमिति चेत् ; सत्यम् । वक्ष्यमाणानपि मध्याप्रतिष्ठयोभैदान् बुद्धौ संगृह्य तथा निर्देशः कृत इत्यदोषः । तत्रापि लघुपूर्वेप्वादावधिको लघुः कर्तव्य इत्यर्थः । इममेवार्थमतिदिशन् मध्याप्रतिष्ठयोर्मेदान् गणान्तरव्यपदेशभाक्त्वेन दर्शयति एवं
Scanned by Gitarth Ganga Research Institute