________________
१९०
सत्त्वादयो गुणा न स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठन्ते । एवं शब्दादय
आकाशादयो घटादयश्च । उक्तं च
इति ।
इति ।
संगीतरत्नाकर:
इति । तथा
सर्वमूर्त्यात्मभूतानां शब्दादीनां गुणे गुणे । त्रयः सत्त्वादिधर्मास्ते सर्वत्र समवस्थिताः ||
ततश्च
कथितोदकवच्चैषामनवस्थितवृत्तिता । अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥
रूपस्य चात्ममात्राणां शुक्लादीनां प्रतिक्षणम् । काचित् प्रलीयते काचित् कथंचिदभिवर्धते ॥
प्रवृत्तिमन्तः सर्वेऽर्थास्तिसृभिश्च प्रवृत्तिभिः । सततं न वियुज्यन्ते वाचश्चैवात्र संभवः ॥
इति च । टाबाद्यन्तशब्दा एवैतामवस्थां गोचरयन्तीत्यर्थः । पुरुषो यद्यप्यपरिणामी, तथापि —
अचेतनेषु चैतन्यं संक्रान्तमिव दृश्यते । प्रतिबिम्वकधर्मेण यत्तच्छब्द निबन्धनम् ॥
यश्चाप्रवृत्तिधर्मार्थश्चितिरूपेण गृह्यते । अनुयातीव सोऽन्येषां प्रवृत्तीर्विप्वगाश्रयाः ॥ सामान्यमपि गोत्वादि व्यंक्तरव्यतिरेकतः । प्रवृत्तिधर्म तद्वारा शशशृङ्गादिवाक्षु तु ॥ स्यादुत्तरपदार्थस्य सद्भावाल्लिङ्गयोगिता । प्रवृत्तेरपि विद्यन्ते तिस्रो ह्येताः प्रवृत्तयः । पुंनपुंसकता स्त्रीत्वं तेन स्यादन्यलिङ्गता ॥
Scanned by Gitarth Ganga Research Institute