________________
viji
पुटाकाः
भिन्नतानभिन्नकैशिकयोर्लक्षणम् गौडकैशिकमध्यमगौडपञ्चमयोर्लक्षणम् गौडकैशिकवेसरषाडवबोट्टरागलक्षणम् मालवपञ्चमरूपसाधारशकभन्माणपञ्चमलक्षणम् नर्तषड्जकैशिकमध्यमग्रामाणां लक्षणम् । मालवकैशिकमालवश्रीषाडवतोडीनां लक्षणम् बङ्गालभिन्नषड्जभैरवभिन्नपञ्चमानां लक्षणम् वराटीपञ्चमषाडवगुर्जरीटक्कगौडकोलाहलानां लक्षणम् हिन्दोलवसन्तशुद्धकैशिकमध्यमानां लक्षणम् धन्नासीरेवगुप्तदेशीगान्धारपञ्चमानां लक्षणम् देशाख्यात्रवणाडोम्बकृतिककुभानां लक्षणम् रगन्तीसावरीभोगवर्धनीवेलावलीनां लक्षणम् प्रथममअरीबाङ्गालीआडिकामोदिकानां लक्षणम वेगरखीनागध्वनिसौवीरसौवीरीणां लक्षणम् वराटीपिञ्जरीनट्टाकर्णाटबङ्गालानां लक्षणम् रामकृतिगौडकृतिदेवकृतिवराटीनां लक्षणम् तोडीगुर्जरीभुच्छीखम्भाइतिवेलावलीनां लक्षणम् ... भैरवीकामोदानट्टाकोलाहलारामकृतीनां लक्षणम् छेवाटीवल्लाताशुद्धपञ्चमदाक्षिणात्यानां लक्षणम् .. आन्धालिकामल्हारीमल्हारगौडानां लक्षणम् श्रीरागादिद्राविड्यन्तानामधुनाप्रसिद्धरागाणां लक्षणम्
१०१
•.
१०२
१०५
..
१०७
१०९ ११२
तृतीयः प्रकीर्णकाध्यायः
वाग्गेयकारलक्षणम् गान्धर्वस्वरादिलक्षणम्
१४९-२०२ .. १४९
Scanned by Gitarth Ganga Research Institute