________________
विषयानुक्रमणिका
पुटाहा १-१४७
द्वितीयो रागविवेकाध्यायः प्रथमं प्रकरणम्-(प्रामरागादिविवेकः)
पञ्च गीतयः सप्त शुद्धरागाः पञ्च भिन्नरागा: त्रयो गौडरागाः अष्टौ वेसररागाः सप्त साधारणरागा: अष्टोपरागा: विंशति: रागाः याष्टिकोक्ताः पञ्चदश भाषाजनकरागाः
द्वितीय प्रकरणम्-(रागाङ्गादिनिर्णयः)
पूर्वप्रसिद्धरागाङ्गादीनि अधुनाप्रसिद्धरागाङ्गादीनि शुद्धसाधारितरागलक्षणम् रागालापलक्षणम् रूपकलक्षणम् आक्षिप्तिकालक्षणम् षड्जग्रामलक्षणम् शुद्धकैशिकलक्षणम् भिन्नकैशिकमध्यमलक्षणम्
Scanned by Gitarth Ganga Research Institute