________________
द्वितीयो रागविवेकाध्यायः
१२९ टक्ककैशिकः धैवत्या मध्यमायाश्च संभूतष्टक्कैशिकः। धैवतांशग्रहन्यासः काकल्यन्तरराजितः ॥ १९० ।। सारोही सप्रसन्नादिरुत्तरायतयान्वितः।। उद्भटे नटने कामग्रस्ते कञ्चुकिकर्तृके ॥ १९१ ।। प्रवेशे तुर्ययामेऽहो बीभत्से सभयानके। प्रयोक्तव्यो महाकालमन्मथप्रीतये वुधैः ॥ १९२॥
धासा धपा धमामगारीमगाग सासनीम गरीगसा धाधाधसा गरीरीमा माधधधरीरीरी गागमाम धाधाधसागारीरी धाधाधास पाधममगरी गसासधधससरीरीग गममधधरी गगसस सनीनीनी सरीगस निसां सां धांधांधांधां। ससमाम धागसासनिसधाधा धाधाधाधा सससस मरी धम मममसरि मरिमधपमसा धासासासा सागधासगध सधधसधपरिरि ममसरि ममधपमधा धाधाधस सधसस सस ससारिमधासनिगा सासा निनिधा-इत्यालापः।
सागरिम मारिममाधापा धापा धामा धाध धधसास धासामाधापामा धापामाप धम धधपामारिमा धमधास मामधाधा सागारी। मम गग धध पम धाधाधधसा घससा धपसास गधरीरी रीरी मम ममरीम मममाम
(सं०) टक्कैशिकं लक्षयति-धैवत्या इति । उत्तरायता षड्जग्रामे तृतीया मूर्छना । कञ्चुकिप्रवेशे विनियोगः । मालवां लक्षयति
Scanned by Gitarth Ganga Research Institute