________________
१२८ संगीतरत्नाकरः
[प्रकरणम् सनिसां सां। मगा मा पापा। समपापमगा गममारीरीसा मनीपांसनी सासागगरी नी नीपासनीसांसां । सनिरीरी पांसनिरी सनिरी सनीसां सां-इत्यालापः।
सानी रीसा नी नीगरी सा। निरीरीग रीमरीग नीरीगरी नीस (मध्यम)म (गान्धार) गारी गगरीसारीगरीपागरी सनी रीग रीनीसासा-इति रूपकम् ।
इति हर्षपुरी।
भम्माणी पश्चमस्य विभाषा स्याद्भमाणी मन्द्रषड्जभाक् । पान्तांशादिः समनिपैस्तारत्यक्तरिरुत्सवे ॥ १८९ ॥
पापा पाम गामा पापा। मामा नीधा मामगमा पापा। पगा गमा सनीधपा पापमनी नीधनीसां सां गममापा पापमपमनीसनीधापापापमपमनीसनिधां पा पापा पम निनिधागां मां पमनि निधापसधापमधपमधापापा-इत्यालापः।
पा(पश्चम)पंग गम पामम गग मम गग ममनि धधमगा पापा । पपगमसमसनिधसनिधपापमनिनिनि धनि निसमम गपमपमनि सानि 'मनिध पापा पम नि पानि निधनी सस पमममाधांधमधधपमधधसमधधपापा-इति रूपकम् ।।
इति भम्माणी। वर्जिता । भम्माणी लक्षयति-पञ्चमस्येति । पञ्चमांशग्रहा । षड्जमध्यमनिषादपञ्चमैस्तारैर्युक्ता | ऋषभहीना । उत्सवे विनियोगः ॥ १८८-१८९ ॥
Scanned by Gitarth Ganga Research Institute