________________
१२० संगीतरत्नाकरः
[प्रकरणम् द्वितीयसौराष्ट्री सांशग्रहान्ता सौराष्ट्री टकरागेऽतिभूरिनिः ॥१७३।। भूरीतरा ममन्द्रा च पहीना करुणे भवेत् ।
सा सा सानी धनी नीध नीनी मां नी धनी धानी धानी धनी नी मां नीधा नीसा साध नीधमध नीधनीध माधनीध मं गागाग मंगां सगा सनी धनी नीध नी नी धनी नी नी मां नीधा नीसा सा-इत्यालापः।
सनि धनि नी नी मां नी धनि सासा धनी नी मां नी धनीसा धससध रीरी रीध मम। धमम(मध्यम)म (गान्धार)ग (षड्ज)ससा गासागाध नी नी नी धनी मधास नीसा गानी धध सासा-इति रूपकम् ।
इति द्वितीयसौराष्ट्री । इति सौराष्ट्री।
प्रथमललिता टकभाषैव ललिता ललितैरुत्कटैः स्वरैः ॥ १७४ ॥ षड्जांशग्रहणन्यासा षड्जमन्द्रा रिपोज्झिता। धीरैर्वीरोत्सवे प्रोक्ता तारगान्धारधैवता ॥ १७५ ।।
सासा सास मम धधा धधमधा माम गाग मसा सग मसगम धधा धाधा धमधनी नीधामाम गागमा सां बहुला । सर्वभावेषु ; निर्वेदादिषु । द्वितीयसौराष्ट्री लक्षयति-सांशग्रहान्तेति । टक्करागस्य भाषा । अतिभूरिनिः; अतिबहुलो निषादो यस्याम् । निषादषड्जाभ्यामितरे स्वरा बहुलाः । पञ्चमहीना ॥ १७२-१७४ ॥
(सं०) ललितां लक्षयति--टक्कभाषैवेति । ललितैः मसृणैः । उत्कटैः
Scanned by Gitarth Ganga Research Institute