________________
११०
संगीतरत्नाकरः
[प्रकरणम्
शुद्धपश्चमः
मध्यमापश्चमीजातः काकल्यन्तरसंयुतः॥ १४८ ॥ पश्चमांशग्रहन्यासो मध्यसप्तकपश्चमः। हृष्यकामूर्छनोपेतो गेयः कामादिदेवतः॥१४९॥ चारुसंचारिवर्णश्च ग्रीष्मेऽहः प्रहरेऽग्रिमे । शृङ्गारहास्ययोः संधाववमर्श प्रयुज्यते ॥ १५० ॥
पाधा मांधा नीधापापा । पधनीरिमपधामा धनि ध पापारीगां सांसां । मांपमागां रीरीं । रीमांपधा मा पनिधपापा । सांगां नीधा पप निरी मां पाधामाध निध पापा-इत्यालापः।
__ पापधपधमधधनिध पापा। पापानि रिगपापा मधनिध पापा पपधनि रीरी गंगं संसं गगरीरी रीरी मम पप धम धध निध पा-इति करणम् । १. सां सां सां सां री री गां सां
ज य वि ष म न य न २. मा गा पम गा री री री री
म द न त नु द ह न मां सां सां सां री री गां सां व र वृ प भ ग म न
(सं०) शुद्धपञ्चमं लक्षयति-मध्यमेति । मध्यस्थानस्थपञ्चमोऽशन्यासो ग्रहो यस्य । हृष्यका मध्यमग्रामे सप्तमी मूर्छना ॥ १४८-१५० ॥
Scanned by Gitarth Ganga Research Institute