________________
द्वितीयो रागविवेकाध्याय: ६. सा गा धा धा नी धा पा पा
नी धा सा धा नी धा पा पा भ्र म ति म द ल लि त गां गां धा सां सां सां सां सां ली ला ग तिः -इत्याक्षिप्तिका।
इति सौवीरः।
सौवीरी सौवीरी तद्भवा मूलभाषा बहुलमध्यमा ॥ १२२ ॥ षड्जाद्यन्तात्र संवादः सधयो रिधयोरपि ।
सा गा सा सा नी धा सा सा मा धानी धापा पाधा मा धा समधानि धानिरिगा रिमामा गारीसा सा माधानीधासासा।
इति सौवीरी।
वराटी तजा वराटिका सैव बटुकी धनिपाधिका ॥१२३ ॥ सन्यासांशग्रहा तारसधा शान्ते नियुज्यते ।
___ इति वराटी। (सं०) सौवीरी लक्षयति-सौवीरीति । षड्जग्रहन्यासा । अत्र षड्जधैवतयोः संवादः । ऋषभधैवतयोश्च विकल्पेन पूर्वोक्तसंवादापवादः । वराटिकां लक्षयति-तज्जेति । सैव वराटिका बटुकीत्युच्यते । धैवतनिषादपञ्चमबहुला । षड्जन्यासांशाहा | तारषड्जधैवता ॥ १२२-१२४ ॥
Scanned by Gitarth Ganga Research Institute