SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ २] द्वितीयो रागविवेकाध्यायः गन्ती गेयः शरदि तज्जाता भवेद्भाषा रगन्तिका । धन्यासांशग्रहा भूरिधैवतैः स्फुरितैर्युता ॥ ११० ॥ अतारमध्यमा पापन्यासा श्रीशाङ्गिणोदिता । इति रगन्ती । सावरी तद्भवा सावरी धान्ता गतारा मन्द्रमध्यमा ॥ १११ ॥ मग्रहांशा स्वल्पषड्जा करुणे पञ्चमोज्झिता । इति सावरी । भोगवर्धनी विभाषा ककुभे भोगवर्धनी तारमन्द्रगा ॥ ११२ ॥ धैवतांशग्रहन्यासा गापन्यासा रिवर्जिता । धनिभ्यां गमपैर्भूरिर्वैराग्ये विनियुज्यते ॥ ११३ ॥ ९५ धाधाधाध गामापा पप मम पापापम मा गा मानी धासनी गासनी । धा पामागामानीधा पामा धाधप मध पममधा धाधगापामागा मापापापपगा मपगमनी धासनी गासनी धापमा गामानीधाधा । धपमधपमधाधा इत्यालापः । (सं०) रगतिकां लक्षयति - तज्जातेति । धैवतन्यासांशग्रहा । बहुभिः स्फुरितैधैवतैर्युक्ता । एतस्यां तारो मध्यमो नास्ति । पञ्चमापन्यासा । 1 सावरीं लक्षयति- तद्भवेति । धैवतन्यासा । तारगान्धारा । मध्यम ग्रहांशा ॥ ११० - ११२ ॥ 1 सावेरीं Bik. Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy