________________
संगीतरत्नाकरः
[प्रकरणम् धाधाधामानी सा नी सासनी सा सासनी धाध साससनि सासनि धानी नि धानी सासा सनि सनी निधाधा मां गा गं सां स । सनिधाध मां गां मां मां नी धामां मगाग सा स सनि धानी धानी निध निध गागमां ससनी नीनिधानीनिधानि धानि सनि । धाधधमाधाधा -इत्यालापः।
धनिधगगांग सानीनी निनिसनिसनिधनी निधा धा। समनी निध निधा धा धसगमा मगमगा सासा । निनिनि गसनि धनि निधा धा। गाधनि सनि धनिधग सगसनि धनि मम धनिधा-इति रूपकम् ॥
इति त्रवणा।
डोम्बकृतिः तजा डोम्बकृतिः सांशा धान्ता दैन्ये रिपोज्झिता।
___ इति डोम्बकृतिः।
ककुभः
मध्यमापञ्चमीधैवत्युद्भवः ककुभो भवेत् ॥ १०८ ॥ धांशग्रहः पञ्चमान्तो धैवतादिकमूर्छनः।
प्रसन्नमध्यारोहिभ्यां करुणे यमदैवतः ॥ १०९ ॥ धांशग्रहन्यासेति त्रवणाया धैवतग्रहत्वात् तदारम्भवशेन यो मध्यमः स एवात्र तारावधिः । गान्धारग्रहणं तु तारस्थितेतरस्वरापेक्षया तस्य प्रयोगबहुत्वप्रदर्शनार्थम् । गमेति समभिव्याहारेण मध्यमस्य बहुत्वमपीत्यवगन्तव्यम् ॥ १०६, १०७॥
Scanned by Gitarth Ganga Research Institute