________________
द्वितीयो रागविवेकाध्यायः
देशी
तज्जा देशी रिग्रहांशन्यासा पश्चमवर्जिता ॥१०२॥ गान्धारमन्द्रा करुणे गेया मनिसभूयसी।
इति देशी।
गान्धारपश्चमः गान्धारीरक्तगान्धारीजन्यो गान्धारपश्चमः ॥१०॥ गान्धारांशग्रहन्यासो हारिणाश्वाख्यमूछनः। प्रसन्नमध्यालंकारः संचारिणि सकाकलिः ॥१०४॥ राहुप्रियोऽद्भुते हास्ये विस्मये करुणे भवेत् ।
गा सा सा नि सनि स गम गा गा। पामा गा सा सा नि सनि स समम गा गानी धानी सा नीधा पानी मा पा मा । गा स नि स नि सग मगा-इत्यालापः।
गममग निगमापपपनिममपामप पा पानी नि मधा मम धम ममा गा गा गम मम गामा (षड्ज) सनि सस ग ग मग मम मगागा री गा नी स सनी पानी नी मप मा गम पा पग मम गं निधनि सम पपप मम । गा स गनि मसा सा सा गम धप धम ममा धा नी पनी नि म मप नि मगा (षड्ज) स नि सा सां सम गपगम-इति करणम् ।
__(सं०) रेवगुप्तं लक्षयति-षड्जग्राम इति । देशी लक्षयति-तज्जेति। गान्धारो मन्द्रो यस्याम् । मध्यमनिषादषड्जबहुला ॥ १००-१०३ ॥
Scanned by Gitarth Ganga Research Institute