SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ -संग्रहः १] प्रथमः स्वरगताध्याय: प्रागल्भ्यं दधते न लक्षणविदः संगीतलक्ष्यं विना लक्ष्यज्ञा अपि शास्त्रबोधविधुरा गोष्टीऽवपळूक्तयः । संदृब्धस्फुटलक्ष्यलक्षणविदः श्रीसिंहपृथ्वीभुजो नायं नूतन इत्यनूनधिषणैर्ग्रन्थो ऽवमान्यो बुधैः ॥ १२ ॥ प्रस्तौति स्तुतिमस्य निस्तुषतरं सारं न यः संस्तुव नासौ नः स्तुतिमादधाति बधिरो गातुर्यथा स्तावकः । निश्चित्य स्वचितं वदन्नपि मुदं धत्ते विदामग्रणी रोष्ठे चूर्णनिवेदनं हि शमयेद्वेषे नृणां वैकृतम् ॥ १३ ॥ गर्वेण कः सर्वगुणोत्तरो ऽपि संगीतरत्नाकरमुत्सहेत । व्याख्यातुमत्रापि तथा ऽपि कश्चित्प्रेक्षावतः प्रीणयितुं प्रयत्नः ॥ १४ ॥ भरतदत्तिलकोहलादिप्रणीतानि संगीतशास्त्राणि भूतलवर्तिभिर्विरलप्रझैदुरवबोधरहस्यानीति मत्वा परमकारुणिकः शिशिरकिरणाभरणचरणपङ्कजप्रवणमानसः शाङ्गदेवः संगीतरत्नाकराख्यं संगीतसारं लोकोपकाराय चिकीर्षुनिष्प्रत्यूहपरिसमाप्तये शिष्यप्रशिष्यद्वारा प्रचयगमनाय च सदाचारानुमितस्मृत्यनुमितश्रुतिविहितं विशिष्टेष्टदेवतानमस्काररूपं मङ्गलमाचरन्प्रसङ्गादभिधेयप्रयोजनसंबन्धांश्चैकेनैव श्लोकेन कथयति-ब्रह्मग्रन्थिजेति । ब्रह्मपदं सकलविघ्नविनाशनिघ्नहृदयं परमात्मानं स्मारयत्प्रथमनिवेशान्मङ्गलाचरणमपि भविष्यतीति मन्वानो नादस्वरूपं मोक्षनिदानं प्रथमं ब्रह्मपदं प्रायुङ्क्त । वन्दे अभिवादये स्तौमि च, 'वदि अभिवादनस्तुत्योः' इत्यभिधानात् । नमतिस्तोत्यादिप्रयोगे त्वन्यतरार्थ एव लभ्येत नोभयमिति वन्दतिप्रयोगः । अत्र नमस्काराणां मानसिकवाचिककायिकत्वेन त्रैविध्यं विशेषणानुपादानाल्लभ्यते । अथ वा, प्रथमचरणगतेन चित्तेनेति पदेन संबन्धः कार्यः, मानसिकस्यैव नमस्कारस्य श्रद्धाविहितत्वेन मुख्यत्वात् , 'यदेव विद्यया करोति श्रद्धया-'इति श्रुतेः । ग्रन्थादिनिवेशनेनव वाचिकनमस्कारस्यार्थत: सिद्धत्वादास्तिकानां श्रद्दधानानां वाचिकनमस्कारस्य कायिकनमस्कारनान्तरीयकत्वात्त्रिविधस्यापि नमस्कारस्य निवेशनसिद्धिः। कं वन्दे ? शंकरम् , ईश्वरमित्यर्थः । अथ वा, शं करोतीति शंकरः, निरपेक्षतया सुखदायक ईश्वर एव । अत एव सापेक्षतया सुखदायकानां राजादीनां व्युदासः । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy