SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ शुक्लर्तवप्रवेशिन्यः शुद्धजातिसमुद्भूत• शुद्धमापीतरक्तं च शुद्धषड्जा मत्सरीकृत् शुद्धाः स्युर्जातयः सप्त शुद्धार्तवाया योषायाः शूद्रावन्तरकाकल्यौ शून्यादधो लिखेदेकं शेषाः स्युर्मध्यमग्रामे शेषाणामनुवादित्वं शैत्यं स्नेहं द्रवं स्वेदं शैलेऽक्षराभ्यां प्रथमा श्मश्रुकेशनखं दन्तान् श्मश्रुलोमकचाः स्नायु • श्रवणे नयने नासे श्रीमत्सिङ्घणदेव एव श्रुतयो द्वादशाष्टौ वा श्रुतिद्वयं चेत्षड्जस्य श्रुतिद्वयलयादस्यां श्रुतिद्वाविंशतावेवं श्रुतिभ्यः स्युः स्वराः षड्ज० श्रुतीनां पञ्च तासांच श्रुत्यनन्तरभावी यः श्रोत्रयोः शब्दवाहिन्यां षट् कूर्चाः करयोरङ्घ्रयोः षट्पञ्चाशच्छतं च स्युः लोकानामधानुक्रमणी पुटसंख्या re २७५ ३६ १०४ १६९ ३१ ९६ १३५ १७५ षङ्ग्रामे पृथक्तानाः ९३ षड्जग्रामे मूर्च्छनानां ४२ २३० ४३ ३८ षट्पञ्चाशन्मूर्च्छनास्थाः षट्स्वरं तेषु जातत्वात् षडन्यास्तदधो ऽधःस्थ ० वन्ति प्रयोगं ये ७७ षड्जः प्रधानमाद्यत्वात् षड्जकाकलिनौ यद्वा षड्जगाः सप्त हीनाश्चेत् षड्जग्रामः पञ्चमे स्व• ४७ षड्जादेः शुद्धमध्यायाः १० षड्जाद्यौ मध्यमाद्यौ च " ९२ षड्जेतूत्तरमन्द्राऽऽदौ १११ षड्जो प्रहो ऽंशो ऽपन्यासः षड्जोदीच्यवतीं जातिं ७८ षड्जमध्यमबाहुल्यंं षड्जर्षभौ भूरितारौ षड्जस्थान स्थितैर्न्याद्यैः षड्जादीन्मध्यमादींश्च षष्ठे ऽस्थिस्नायुनखर षष्ठे नानाविधं वाद्यं ८५ षाडवं षड्जलोपेन ८२ षाडवौडुवयोः स्यातां ४९ षाडवौडवलङ्घया स्युः षाडवौडुविते क्वापि saौडुविद्विष्टः ४७ षाजिका मध्यमाभ्यां तु ३२ षाड्जी गांधारिका तद्वत् ४१३ पुटसंख्या ११८ १९१ १०५ १९१ १०२ १४८ ११५ ९९ ११५ ११२ २११ २२८ १०५ १०७ १२३ १२१ १०४ २७५ १७४ ३५ २१ २०३, २६० २३२ २२० १८० २४४ १७४ Scanned by Gitarth Ganga Research Institute "
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy