SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः पुटसंख्या पुटसंख्या १२ १५२ १४२ १३४ १४४ वनस्पत्योषधीर्जाताः ३१ विशाखिलो दत्तिलव वने चरस्तृणाहारः विशिष्ट वर्णसंदर्भ वर्णाद्यलंकृतागान. विशुद्धेरष्टमादीनि वलयानि कपालानि विश्वजिद्रह्मयज्ञश्च वसाया मेदसो द्वौ तु विश्वोदरा मध्यदेशे वहिब्रह्मसरस्वत्यः ९६ विश्वोदरा शङ्खिनी च वहिर्वेधाः शशाङ्कश्च विहाय श्मश्रुदन्तादीन् वाकराज्रिगुदोपस्थान् वीणाद्वये स्वराः स्थाप्याः वाग्गेयकारो गान्धर्वः वेद्यतानस्वरमितान् वातं पित्तं कर्फ रक्तं ४९ वैनतेयोच्चाटनौ च वातादिधातुप्रकृतिः व्यक्तये कुर्महे तासां वान्ति यान्त्युडवो ऽत्रेति व्यवहारे त्वसौ त्रेधा वामपार्थस्थिता नारी व्याख्यातारो भारतीये वायुर्विश्वावसू रम्भा १२ व्यानो अक्षिश्रोत्रगुल्फेषु वायोधूमं ततश्चानं वारुणश्चाथ कौबेरः वार्तिके द्विगुणा झेया २७२ शक्त्या सुजन्नभिन्नो ऽसौ विकृता एव तत्रापि १७७ शङ्खचूडो गजच्छायः विकृता न्यासवर्जेतत् १७० शङ्खनाभ्याकृतिर्योनिः विकृतानां तु संसर्गात् १७३ शलिनी सव्यकर्णान्तं विदार्यो बहुलौ यस्मात् १८१ शतानि सप्ताष्टषष्टया विनियोगश्च षाड्वीवत् २१६ शब्दं श्रोत्रं सुषिरता विनियोगो द्वादशात्र शब्दः स्पर्शस्तथारूपं विनियोगो ध्रुवागाने २०६, २११, शब्दं रूपं रसं गन्धं २३६, २६४ शब्दोच्चारणनिःश्वास० विप्रकीर्णास्ततच्छाया. २० शरीरं नादसंभूति: विमुञ्चतो द्वे स्रोतांसि शरीरोपचयो वर्णः विवादी विपरीतत्वात् ९३ शाश्वताय च धर्माय १४४ ४८ 20 ० ० ० > V Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy