SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४०२ चतुःखरेषु न्यायौ द्वौ चतुःखरे क्रमद्वंद्वे चतुर्थषष्ठदशमैः चतुर्थस्य प्रेक्षण चतुर्थे व्यक्तता तेषां चतुर्दशाष्टादश वा चतुर्दशीतस्तुर्यायां चतुर्धा ऽन्ये दशेत्यष्टौ चतुर्धा ताः पृथक्शुद्धाः चतुर्विधाः खरा वादी चतुष्कले भूरिलघुः चतुस्त्रिंशत्सहस्त्राणि चत्वारिंशच्च संख्याताः चत्वारि च सहस्राणि चरत्यास्ये नासिकयोः चलवीणा द्वितीया तु चातुर्मास्यो ऽथ संस्थाssख्यः चैतन्यं सर्वभूतानां च्युतो ऽच्युतो द्विधा षड्जः छ छन्दकादीनि गीतानि छन्दांसि विनियोगाश्व छन्दोवती रजनी च छन्नाः कोशामिभिः पक्काः जगति विततकीर्तिः ज संगीतरत्नाकर: पुटसंख्या १२२ १२३ ५६ जम्बूशाक कुशक्रौञ्च ० जरायोर्मानुषादीनां जातः प्राणाभिसंयोगात् २४८ जातमात्रस्य तस्याथ ३३ जातिलक्ष्म ग्रहांशादि ४७ ७२ १२१ १०७ ९२ २८८ जीवानामुपभोगाय १२१ ११८ १२२ ४१ ७५ १४३ ६२ ८८ ११ जातिसाधारणं केचित् जिज्ञासूनां च विद्याभिः जीवः प्राणसमारूढः जीवकर्मप्रेरितं तद् जीवस्थानानि मर्माणि जीवो गीतादिसंसिद्धिं • ज्योतिष्टोमस्ततो दर्शः ज्ञानेन्द्रियाणि श्रवणं त तं प्रसाद्य सुधीधुर्यः तएव विकृतावस्था ततः प्रकीर्णकाध्याये ततः प्रबन्धाध्याये तु ततः प्रसन्नमध्यः स्यात् ततः प्लुतं सार्धगण • २१ १८ ८६ ४३ ततो ऽप्यन्तरभाषाश्च ततो ऽप्यस्ति मनश्चक्रं ततः शुद्धाः स्वराः सप्त ततो ऽपि षोडशदलं तत्तजातियुतं देहं तत्तानानां तु सा ऽशीतिः पुटसंख्या ९६ २९ ૬૪ ३७ १८ १५० ११ ५८ ३२ ५० २५ ५७ १४४ ३९ १० ८८ १९ २० १५३ २७८ १७ ५६ १९ ५५ २५ १२६ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy