SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ गांधारी हस्तिजिह्वां च गांधारे ऽंशे न नेर्लोपः गांधारो ऽत्यन्तबहुल: गांधारोदीच्यां कुर्युः गांधारोदीच्यवा चाथ गांधारोदीच्यवायां तु गांधारोदीच्यवा रक्त० गांधार्यार्षभिकाभ्यां तु गायौ धायौ निषादाय गान क्रियोच्यते वर्णः गाने स्थानस्य लामेन गान्धर्वे मूर्च्छनास्तानाः गाम्भीर्यमुयमो ऽच्छत्वं गायनीगुणदोषाश्च गीतं च वादनं नृत्तं गीतं नादात्मकं वाद्यं गीतं वाद्यं तथा नृत्तं गीतस्था गुणदोषाश्च गीताङ्गानि च वक्ष्यन्ते गीतादिनिहितस्तत्र गीतितालकलाssदीनि गीतिरित्युच्यते सा च गीतेन प्रीयते देवः गीते समाप्तिकृन्न्यासः गीत्वा कलायामाद्यायां fter ssa द्वौ चतुर्थ च गीर्वाणकुलसंभूताः गुण मेण यो विप्रान् 51 लोकानामनुक्रमणी पुटसंख्या ५९ १९६ २५२ १७४ गुणदोषाश्च शब्दस्य गुदलिङ्गान्तरे चक्रं गुरुलध्वादिमानं च गुरूपदिष्टमार्गेण १७८ गेयं वितन्वतो लोक ० २३६ गोधाऽशने तु निद्रालुः गोपी पतिरनन्तो ऽपि १७३ १७४ ग्रहांशतारमन्द्राश्च १२२ ग्रहांशन्यासषड्जं च घ घ्राणे गन्धवहे द्वे द्वे ४०१ पुटसंख्या १५१ ग्रामः स्वरसमूहः स्यात् १४५ ग्रामरागांश्चोपरागान् ग्रामाश्च मूर्च्छनास्तानाः १४५ ५६ ग्रामे स्यादविलोपित्वात् १९ १५ २२ १३ २० २१ १८१ चक्रं सहस्रपत्रं तु ५६ चचत्पुटः षोडशात्र २२०, २५२, २५६ २३२ चच्चत्पुटः षोडशास्यां चतस्रः षड्जशब्दिन्यः चतुःपञ्चाशदाख्याताः १८६ चतुःश्रुतित्वमायाति २२४ १७५ २८० १६ २८० १६५ ९५ चतुःस्वरा समकला १० चतुःखराणां कूटानां चतुः स्वराः परा यत्र चतुःखरा कला तत्र १९ ५.१ २० ६१ ६२ ३४ १६ १८० २७६ ९९. १९ १८ १०२ Scanned by Gitarth Ganga Research Institute ४९ ५० ८८ १६६ १६१ १६६ १२०
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy