________________
३९६
संगीतरत्नाकरः
पुटसंख्या
पुरसंख्या
१९०
१७७ १४८ २३६ २७५
अनन्तत्वात्तु ते शास्त्रे अनभ्यासस्त्वनंशेषु अनभ्यासैः कचित्वापि अनलाजलमेतस्मात् अनाद्यविद्योपहिता अनाहतदले पूर्वे अनुवादी च वादी तु अनुक्ताविह तालः स्यात् अन्तरस्यापि गमयोः अन्त्यस्य तु त्रिरावृत्ती अन्नं भुक्तं धमन्यौ द्वे अन्ये च बहवः पूर्वे अन्ये तु निगपानपासात् अन्ये ऽपि सप्तालंकाराः अपनीयेत चेदेषा अपन्यास: स्वरः स स्यात् अपानस्तु गुदे मेरे अपि ब्रह्महणं पापात अपि संन्यासविन्यासी अमर्ष तैष्ण्यमूष्माणं अरतिः संभ्रमश्चोमिः अर्धाञ्जलिः शिरो मजा अक्तुि कामचारः स्यात् अलंकर्तु दक्षिणाशां अलंकारेषु ललितः अलङ्घनात्तथाऽभ्यासात् अलम्बुसा कंदमध्ये अलम्बुसा पायुमूलं
१६८ अलम्बुसेति तत्रायाः १९. अलोलुपत्वमुत्साहः १९१ अल्पत्वं च द्विधा प्रोक्तं २८ अल्पद्विश्रुतिके राग० २४ अल्पप्रयोगः सर्वत्र ५६ अल्पा निधपगांधाराः ९२ अल्पा रिपनिधा लञ्चयः २७१ अवज्ञा स्यादविश्वासः १४८ अवरुह्येत चेदेषः १५९ अवरोहक्रमादेते
५. अवरोहेकला गायेत् १३ अशीत्यभ्यधिका चातुः. २४४ अश्वकान्ता च सौवीरी १६६ अश्वक्रान्तो रथकान्तः १२७ अश्वप्रतिग्रहो बर्हिः १८८ अश्वप्रतिग्रहो रात्रिः
४१ अष्टमस्वरपर्यन्तं २७३ अष्टमीतो द्वितीयायां १८० अष्टमे त्वक्स्मृती स्याता
अष्टादश्यास्तृतीयायां अष्टावन्ये द्विधेत्येवं
अष्टौ कला भवन्तीह १८४ असंपूर्णाश्च संपूर्णाः १. अमृङ्मेदःश्लेष्मशकृत् ३४ अस्ति कुण्डलिनी ब्रह्म १८९ अस्ति ब्रह्म चिदानन्दं ६. अस्ति स्वस्तिगृहं वंशः ६१ अस्थिस्नायुसिरामांस०
१६१ १५९ १६४ १२४ ११२ १४३ १४३ १४४
१२२ २०३
Scanned by Gitarth Ganga Research Institute