________________
परिशिष्टम् ५। श्लोकानामर्धानुक्रमणी पुटसंख्या
पुटसंख्या
१७१
२७६
१८८ १९५
अंशाविवादी गीतस्य अंशाः द्विषन्त्यौडुवितं अंशाः सप्त स्वराः षड्ज. अंशाः समनिधाः षड्ज. अंशाः स्युः षड्जकैविक्यां अंशा स्यू रक्तगांधार्या अंशेषु समपेष्वेतत् अंशो गांधारपञ्चम्यां अगाधबोधमन्येन अमिष्टोमो ऽत्यग्निष्टोमः अग्निचिद्वादशाहः अमेस्तु लोचनं रूपं अङ्कानेकादिसप्तान्तान् अङ्गप्रत्यङ्गभागाश्च अङ्गिराः कङ्क इति अङ्गुलीनां च नियमः अज्ञातविषयास्वादः
अतः परं तु रक्तिनं
अतस्त्रयोविंशतिधा १८९ अतो ऽष्टावधिका आर्ष. २.६ अतो गीतं प्रधानत्वात् २३२ अतो जातो ऽष्टमे मासि २२८ अतो मातुर्मनो ऽभीष्टं २२४ अत्यल्पर्षभगांधार २४. अत्र येऽन्त्या अपन्यासाः १७७ अथ प्रत्येकमेतासां २५६ अथ रागविवेकाख्ये १३ अथात्र शुद्धतानानां १४२ अदानाद्दोहदानां
अधः क्रमादस्ति लोष्टः
अधराधरतीव्रास्ताः १२९ अधस्तनैर्निषादायैः
अधिका विंशतिः स्त्रीणां १४४ अधुनाखिललोकानां २१ अधोगता अपि त्रेधा १६ अध्यास्ते संकुचद्गात्रः
१४२
३४
१४३ ४२
Scanned by Gitarth Ganga Research Institute