SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २७० संगीतरत्नाकरः [जातिहरदेहममलेत्यक्षराणि ; चतुर्थसप्तमनवमाः शेषाः (२८) । एकोनविंश्यां मध्ये धधसनिधनिपपा अष्टौ लघवः । मधुसूदनसु, इत्यक्षराणि ; चतुर्थसप्तमौ शेषौ (२९)। त्रिंश्यां तार ऋषभाश्चत्वारः ; मध्ये मधमाश्चत्वारः; एवमष्टौ लघवः । तेजोधिकसु, इत्यक्षराणि ; द्वितीयचतुर्थसप्तमाः शंषाः (३०)। एकत्रिंश्यां मध्ये निषादाश्चत्वारः ; धपममाश्चत्वारः ; एवमष्टौ लघवः । गतियोभिर्निषादास्त्रयः ; चतुर्थादयः शेषाः (३१) । द्वात्रिंश्यां मध्ये म एकः ; परिगा एकः ; गाः षट् ; एवमष्टौ लघवः । निमिति पञ्चमो गः ; शेषा इतरे (३२)। सौम्यं वेदाङ्गवेदकरकमलयोनि तमोरजोविवर्जितं हरं भवहरकमलगृहं शिवं शान्तं संनिवेशनमपूर्व भूषणलीलमुरगेशभोगभासुरशुभपृथुलम् । अचलपतिसूनुकरपङ्कजामलविलासकीलनविनोदं स्फटिकमणिरजतसितनवदुकूलक्षीरोदसागरनिकाशम् । अजशिरःकपालपृथुभाजनं वन्दे सुखदं हरदेहममलमधुसूदनसुतेजोऽधिकसुगतियोनिम् ॥ इति नन्दयन्ती ॥ १९ ॥ इति संसर्गजा विकृतजातयः प्रातिस्विकांशेष्वेकैकांशेनैव पूर्णत्वे प्रस्तार्य दर्शिताः । एवं यथासंभवमंशावस्थाऽन्तरे ऽप्यंशान्तरैरपि लक्षणानुसारेणोह्यम् । तत्र स्युादशकलाः षाड्जी धैवती षड्जमध्यमा । कैशिकी रक्तगांधारी षड्जोदीच्यवतीति षट् ॥ स्युः षोडशकलाश्चाष्टौ गांधारी च निषादिनी । Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy