________________
२६४ संगीतरत्नाकरः
[जातिअथ नन्दयन्ती नन्दयन्त्यां पञ्चमो ऽशो गांधारस्तु ग्रहः स्मृतः ॥ १०७॥ कैश्चित्तु पञ्चमः प्रोक्तो ग्रहो ऽस्यां गीतवेदिभिः । मन्द्रर्षभस्य बाहुल्यं पाडवं षड्जलोपतः ॥ १०८ ।। हृष्यका मूर्च्छना ताल: पूर्वावद् द्विगुणाः कलाः । विनियोगो ध्रुवागाने प्रथमप्रेक्षणे भवेत् ॥ १०९ ।।
अस्यां नन्दयन्त्यां गांधारो न्यासः । मध्यमपञ्चमावपन्यासौ । अस्याः प्रस्तार:
१८. नन्दयन्ती
१.
गा गा गा गा पा पा धप मा
धा धा धा धा धा नी सनिनि धा
. . .
पां पां पां पां
पां पां
पां पां
,
धां नी मां पां गां गां गां गां वे दां ग वेद मा री गा गा गा गा गा गा
क र क म ल यो नि ६. मा मा पा पा धा निध पा पा
त मो र जो वि व
A
Scanned by Gitarth Ganga Research Institute