________________
२५०
११.
१२.
१४.
संगीतरत्नाकरः
गा पा मा पा नी नी नी नी
दो
द धि नि ना द
१५.
मा पा मा
म ति हा
१३. गो गो गो गो
परिंग गा गा गा गा
सं
क
मां निधे नी' नी'
शिवं शां त म सु र
नी नी धप मा
निध निध पा पा
च मू म थ नं
री' गां सांसां मां निधनिं नी' नी' वं दे त्रैलो क्य
१६. नी' नी' धां पांधांपां मां मा न त च र णं
[जाति
(क०) माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये प एकः ; धनी एकः ; नी द्वौ ; मपनिपाश्चत्वारः; एवमष्टौ लघवः । देहार्ध - रूपेत्यक्षराणि – दे इति पः; शेषौ धनी; हा इति निः; शेषो निः; रूभ्यां मपौ ; शेषो निः; पेन प: (१) । द्वितीयस्यां मध्य ऋषभास्त्रयः ; गसौ द्वौ ; रिगावेकः ; गौ द्वौ ; एवमष्टौ लघव: ; मतिकान्तिममलेत्यक्षराणि; चतुर्थसप्तमौ शेषौ (३) । तृतीयस्यां मध्ये निषादा अष्टौ लघवः । ममलेन्दुकुन्देत्यक्षराणि; चतुर्थसप्तमौ शेषौ (३) । चतुर्थ्यो मध्ये नी द्वौ ; धपावेकः ; म एकः ; निधावेकः ; निधावेकः ; पौ द्वौ; एवमष्टौ लघवः । कुमुदनिभमित्यक्षराणि --- कुमुदैर्निनिधाः ; शेषः पः; निर्भभ्यां मनी; शेषाः परे (४) । पञ्चम्यां मध्ये पौ द्वौ ; ऋषभाः षट्; एवमष्टौ लघवः । चामीकराम्व्वित्यक्षराणि; द्वितीयचतुर्थ
Scanned by Gitarth Ganga Research Institute