SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५० ११. १२. १४. संगीतरत्नाकरः गा पा मा पा नी नी नी नी दो द धि नि ना द १५. मा पा मा म ति हा १३. गो गो गो गो परिंग गा गा गा गा सं क मां निधे नी' नी' शिवं शां त म सु र नी नी धप मा निध निध पा पा च मू म थ नं री' गां सांसां मां निधनिं नी' नी' वं दे त्रैलो क्य १६. नी' नी' धां पांधांपां मां मा न त च र णं [जाति (क०) माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये प एकः ; धनी एकः ; नी द्वौ ; मपनिपाश्चत्वारः; एवमष्टौ लघवः । देहार्ध - रूपेत्यक्षराणि – दे इति पः; शेषौ धनी; हा इति निः; शेषो निः; रूभ्यां मपौ ; शेषो निः; पेन प: (१) । द्वितीयस्यां मध्य ऋषभास्त्रयः ; गसौ द्वौ ; रिगावेकः ; गौ द्वौ ; एवमष्टौ लघव: ; मतिकान्तिममलेत्यक्षराणि; चतुर्थसप्तमौ शेषौ (३) । तृतीयस्यां मध्ये निषादा अष्टौ लघवः । ममलेन्दुकुन्देत्यक्षराणि; चतुर्थसप्तमौ शेषौ (३) । चतुर्थ्यो मध्ये नी द्वौ ; धपावेकः ; म एकः ; निधावेकः ; निधावेकः ; पौ द्वौ; एवमष्टौ लघवः । कुमुदनिभमित्यक्षराणि --- कुमुदैर्निनिधाः ; शेषः पः; निर्भभ्यां मनी; शेषाः परे (४) । पञ्चम्यां मध्ये पौ द्वौ ; ऋषभाः षट्; एवमष्टौ लघवः । चामीकराम्व्वित्यक्षराणि; द्वितीयचतुर्थ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy