SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २४७ प्रकरणम् ७] प्रथमः स्वरगताध्यायः (क०) रिवाः षट् सप्त वा स्वरा अपन्यासा इति । 'अपन्यासः कदाचिच्च ऋषभो ऽपि भवेदिह' इति मुनिवचनात् । कदाचिदिति पूर्णत्वे ऽपि पक्ष इत्यर्थः । माध्यमग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये प एकः ; धनी एकः; प एकः ; धनी एकः ; गाश्चत्वारः ; एवमष्टौ लघवः । केलीहतेत्यक्षराणिकेलीभ्यां पौ; हताभ्यां प्रथमतृतीयगौ ; शेषा इतरे (१)। द्वितीयस्यां मध्ये पौ द्वौ ; म एकः ; निधौ द्विद्वौ ; पास्त्रयः ; एवमष्टौ लघवः । कामतनु, इत्यक्षराणि--का इति पः; शेषः पः ; मताभ्यां मनी ; शेषो धः ; नुना निः; शेषाः परे (२)। तृतीयस्यां मध्ये धनी द्वौ ; तारे स एकः ; मध्ये स एकः; ऋषभाश्चत्वारः ; एवमष्टौ लघवः । विभ्रमविलासमित्यक्षराणि ; द्वितीयसप्तमौ शेषौ (३) । चतुर्थी मध्ये सास्त्रयः ; रिगौ द्वौ; मास्त्रयः ; एवमष्टो लघवः । तिलकयुतमित्यक्षराणि ; शेषा माः (४) । पञ्चम्यां मन्द्रे मधनिधमधमपा अष्टौ लघवः । मूोर्ध्वबालेत्यक्षराणि ; द्वितीयचतुर्थसप्तमाः शेषाः (५)। षष्ठयां मध्ये गरिसास्त्रयः ; धनी एकः ; ऋषभाश्चत्वारः; एवमष्टौ लघवः । सोमनिभमित्यक्षराणि----- सोमनिभिर्गसधाः; भमिति प्रथमरिः; शेषा इतरे (६) । सप्तम्यां मध्ये गरी द्वौ ; सौ द्वौ ; धौ द्वौ; मौ द्वौ; एवमष्टौ लघवः । मुखकमलमित्यक्षराणि ; षष्ठादयः शेषाः (७) । अष्टम्यां मध्ये गास्त्रयः ; मौ द्वौ; निधनय एकः; नी द्वौ ; एवमष्टौ लघवः । असमहाटेत्यक्षराणिअसमैर्गाः; शेषो मः; हा इति मः; शेषा निधनयः ; टेन निः; शेषो निः (८)। नवम्यां मध्ये गौ द्वौ ; नी द्वौ ; गाश्चत्वारः ; एवमष्टौ लघवः । कसरोजमित्यक्षराणि-कसरोभिर्गगनयः ; जमिति पञ्चमो गः; शेषा इतरे (९) । दशम्यां तारे गौ द्वौ ; नी द्वौ ; निधावेकः ; पास्त्रयः; Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy