SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] प्रथमः स्वरगताध्यायः २३७ अस्यां गांधारोदीच्यवायां मध्यमो न्यासः । षड्जधैवताव पन्यासौ । अस्याः प्रस्तारः ११. गांधारोदीच्यवा १. सा सा पा मा पा धप पा मा २. ३. ४. 新 ५.. सौ धा पा मा मा सा सा सा सा म्य 비 धा नी सा सा मा मा पा पा गौ री मुखां नी नी नी नी रुह दि मा मा धा परि चुं ६. मा पा मा त सु पा बु नी नी नी नी व्य ति ल क निस नी नी नी नी बि ता ਕਿੰ परिंग गा गा सा सा दं निधपगांधारा अल्पाः, ऋषभस्य लुप्तत्वादिति भावः । अत एव रिधयोः संगतिः पूर्णत्वावस्थायामेवेति ज्ञेया । अन्यत्तु सुगमम् ॥ -८८–९०- ॥ (सु० ) गांधारोदीच्यवां लक्षयति- गांधारोदीच्यवायामिति । गांधारोदीच्यवायां षड्जमध्यमावंशौ । ऋषभलोपात्षाडवम् । पूर्णत्वे शेतराल्पता । षाडवत्वे निषादधैवतपञ्चमगांधारा अल्पाः । ऋषभधैवतयोः संगतिः । धैवतादिर्मूर्च्छना । चच्चत्पुटस्ताल: । षोडश कलाः । चतुर्थप्रेक्षणे ध्रुवागाने विनियोगः ॥ - ८८–९०-॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy