________________
प्रकरणम् ७ ]
प्रथमः स्वरगताध्यायः
२३७
अस्यां गांधारोदीच्यवायां मध्यमो न्यासः । षड्जधैवताव
पन्यासौ । अस्याः प्रस्तारः
११. गांधारोदीच्यवा
१. सा सा पा मा पा धप पा मा
२.
३.
४.
新
५..
सौ
धा पा मा मा सा सा सा सा
म्य
비
धा नी सा सा मा मा पा पा गौ री मुखां
नी नी नी नी
रुह दि
मा मा धा परि चुं
६. मा पा मा त सु पा
बु
नी नी नी नी
व्य ति ल क
निस नी नी नी नी
बि ता
ਕਿੰ
परिंग गा गा सा सा
दं
निधपगांधारा अल्पाः, ऋषभस्य लुप्तत्वादिति भावः । अत एव रिधयोः संगतिः पूर्णत्वावस्थायामेवेति ज्ञेया । अन्यत्तु सुगमम् ॥ -८८–९०- ॥
(सु० ) गांधारोदीच्यवां लक्षयति- गांधारोदीच्यवायामिति । गांधारोदीच्यवायां षड्जमध्यमावंशौ । ऋषभलोपात्षाडवम् । पूर्णत्वे शेतराल्पता । षाडवत्वे निषादधैवतपञ्चमगांधारा अल्पाः । ऋषभधैवतयोः संगतिः । धैवतादिर्मूर्च्छना । चच्चत्पुटस्ताल: । षोडश कलाः । चतुर्थप्रेक्षणे ध्रुवागाने विनियोगः ॥ - ८८–९०-॥
Scanned by Gitarth Ganga Research Institute