SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २३० संगीतरत्नाकरः [जाति नी धा पा धा पा धा धा धा 這叫币“可 सा सा मा गा पा अ धि क मु खें सां सां धा नी न य नं न मा गां सा सा सा सा सा सा गां दे वा सु रे श १२. धा धा पा धा मां मा मा मा त व रु चि रं शैलेऽक्षराभ्यां प्रथमा द्वितीया तु शमृनुना। तैः पञ्चभिस्तृतीया स्यात्सप्तमी त्वधिकाक्षरैः ॥ ८४ ॥ मुखेन्दुना ऽष्टमी वस्यां पड्भिस्तैर्नवमी कला। (क०) षाड्जग्रामिकशुद्धस्वरमेलने मध्ये साश्चत्वारः ; मन्द्रे मौ द्वौ ; गौ द्वौ ; एवमष्टौ लघवः । शैले इत्यक्षराभ्यां प्रथमपञ्चमौ ; शेषाः परे (१)। द्वितीयस्यां मध्ये गमपमगममधा अष्टौ लघवः । शसूनुभिः प्रथमतृतीयाष्टमाः; शेषाः परे (२)। तृतीयस्यां मध्ये ससमगपपनिधा अष्टौ लघवः । शैलेशसून्वित्यक्षराणि ; द्वितीयचतुर्थसप्तमाः शेषाः (३) । चतुर्थी मध्ये धनिससधनिपमा अष्टौ लघवः । प्रणयप्रसङ्गत्यक्षराणि ; चतुर्थसप्तमौ शेषौ (४) । पञ्चम्यां मन्द्रे ग एकः ; मध्ये साः षट् ; मन्द्रे ग एकः ; एवमष्टौ लघवः । सविलासखेले. त्यक्षराणि ; चतुर्थसप्तमौ शेषौ (५) । षष्ठयां मध्ये धधपधपनिधधा अष्टौ लघवः । नविनोदमित्यक्षराणि-नविनोभिर्धधपाः; दमिति सप्तमः ; शेषा Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy