SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २२६ [जाति संगीतरत्नाकरः १५. नी नी पा पम पा पम पध रिग अ नु प म मु ख क म १६. गा गा गा गा गा गा गा गा अ. (क०) गांधारो न्यास इति । — गांधारश्च भवेन्नयासः' इति मुनिवचनात् । तेन ‘न्यासवज्यैतल्लक्षणहीनाः' इत्यत्र न्यासवज्य॒त्यस्य विकृतजातिलक्षणांशस्य 'संसर्गजविकृताविषयत्वमुक्तं भवति । षाड्जग्रामिकशुद्धस्वरमेलने प्रथमकलायां मध्ये सौ द्वौ ; मन्द्रे मपौ द्वौ ; मध्ये गरी एकः; मगावेकः ; मौ द्वौ ; एवमष्टौ लघवः । दे इति प्रथमः सः; तच्छेषा इतरे (१)। द्वितीयस्यां मध्ये माश्चत्वारः ; मन्द्रे साश्चत्वारः; एवमष्टौ लघवः । वमिति मः; तच्छेषा इतरे (२)। तृतीयस्यां मध्ये धौ द्वौ ; पौ द्वौ ; धौ द्वौ; रिरेकः ; रिमावेकः ; एवमष्टौ लघवः । असकलशशितिलेत्यक्षराणि ; अन्त्यः शेषः (३) । चतुर्थ्यो मध्ये री द्वौ; मन्द्रे निषादाः षट् ; एवमष्टौ लघवः । कमिति रिः ; तच्छेषा इतरे (४) । पञ्चम्यां मध्ये धौ द्वौ; प एकः ; धनी एकः ; मौ द्वौ; पौ द्वौ; एवमष्टौ लघवः । द्विरदगतिमित्यक्षराणि -द्विरदगैर्धधपधाः ; तच्छेषो निः; तिमिति मः ; तच्छेषाः परे (५)। षष्ठयां मध्ये धौ द्वौ ; प एकः; धनी एकः ; धौ द्वौ ; पौ द्वौ ; एवमष्टौ लघवः । निपुणमतिमित्यक्षराणिनिपुणमैर्धधपधाः; तच्छेषो निः; तिमिति धः; तच्छेषाः परे (६) । सप्तम्यां मध्ये षड्जा अष्टौ लघवः । मुग्धमुखाम्ब्वित्यक्षराणि-मुना सः; तच्छेषः सः; ग्धेन सः ; तच्छेषः सः ; मुखांभ्यां सौ ; तच्छेषः सः ; बुना सः (७) । अष्टम्यां मध्ये धधपधाश्चत्वारः ; धनी एकः ; धास्त्रयः ; एवमष्टौ लघवः । रुहदिव्यकान्तिमित्यक्षराणि ; चतुर्थषष्ठोपान्त्याः शेषाः (८)। । संसर्गवय॑विकृ. Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy