SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २०७ प्रकरणम् ७] प्रथमः स्वरगताध्यायः अस्यां गांधार्या गांधारो न्यासः । षड्जपञ्चमावपन्यासौ । गांधारपञ्चमदेशीवेलावल्यो दृश्यन्ते । अस्याः प्रस्तारः ३. गांधारी १. गा गा सा नी सा गा गा गा २. गा गम पा पा धप मा निध निस र ज नि व धू मु ख ३. निध पनि मा मपरि गा गा गा गा वि भ्र म दं। ४. गा गम पा पा धप मा निध निस नि शा म य व रो रु ततीयप्रेक्षणे ध्रवागान इति ध्रुवासामान्यनिर्देशात्प्रावेशिक्यादिषु यथोचित विनियोग इत्यर्थः ॥ ६७-६९- ॥ (सु०) गांधारी लक्षयति-पञ्चांशा इति । गांधार्या षड्जगांधारमध्यमपञ्चमनिषादा विकल्पेन पञ्चांशाः । न्यासांशस्वराभ्यां सहान्येषां संगतिः । धैवतादृषभपर्यन्तमारोहणं कर्तव्यम् । ऋषभलोपात्षाडवम् , ऋषभधैवतलोपादौडुवितम् । पञ्चमे ऽशे षाडवं नास्ति ; निषादषड्जपञ्चमेष्वंशेष्वौडुवितं नास्ति । षोडश कलाः। धैवतादिमूछना। चञ्चत्पुटस्तालः । ध्रुवागाने तृतीयप्रेक्षणे विनियोगः ॥ ६७-६९- ॥ (क०) षड्जपञ्चमावपन्यासाविति विकृतत्वविवक्षया। गांधारपञ्चमदेशीवेलावल्यो दृश्यन्त इति । गांधारपञ्चमो ग्रामरागः । दृश्यन्त Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy