________________
-०रसा: ३]
प्रथमः स्वरगताध्यायः
प्रतीयते; तदाक्षिपति-नन्विति । ननु यस्यां श्रुतौ स्वरः स्थाप्यते सा चतुर्थ्यादिः श्रुतिः, चतुर्थी सप्तमी नवमी त्रयोदशी सप्तदशी विंशी द्वाविंशी च श्रुतिरभिव्यञ्जकत्वेन परिणामकत्वेन वा स्वराणां षड्जादीनां कारणमस्तु नाम ; पूर्वासां त्र्यादीनां श्रुतीनां स्वरं प्रति कथं हेतुत्वम् ? त्र्यादीनामित्यत्रादिशब्देन षड्जमध्यमपञ्चमेषु तिसृणां तिसृणामृषभधैवतयोद्वयोर्द्वयोर्गाधारनिषादयोरेकस्या एकस्याः पूर्वावस्थितायाः श्रुत्याः स्वरं प्रति क उपयोगः ? परिहरति-घूम इति । तुरीयातृतीयाऽऽदिः श्रुतिः पूर्वापेक्षया निर्यित इयं श्रुतिश्चतुर्थीयं तृतीयेयं द्वितीयेति पूर्वाः श्रुतीरपेक्ष्यायं व्यवहारः | यदि पूर्वाः श्रुतयो न स्युस्तर्हि किमपेक्ष्यायं चतुर्थ्यादिव्यवहार: स्यात् ? अतश्चतुर्थीत्वादिनिर्धारणार्थ पूर्वासामपि श्रुतीनां हेतुत्वसिद्धिः । अधुना श्रुतिजातीविभजते-दीप्ता ऽऽयतेति । श्रुतीनां पञ्च जातयो भवन्ति दीप्ता ऽऽयता करुणा मृदुर्मध्येति । तासु का जातिः कस्मिन्स्वरे निवसतीत्यपेक्षायामाह-तासां चेति । षड्जे दीप्ताऽऽदयश्चतस्त्रः श्रुतिजातयः, प्रथमा श्रुतिर्दीता द्वितीया ऽऽयता तृतीया मृदुश्चतुर्थी मध्या । ऋषभे तु प्रथमा श्रुतिः करुणा द्वितीया मध्या तृतीया मृदुः । गांधारे प्रथमा श्रुतिर्दीप्ता द्वितीया ऽऽयता । मध्यमे ते दीप्ताऽऽयते मृदुमध्ये च संस्थिते । ततश्च मध्यमस्य प्रथमा श्रुतिर्दीप्ता द्वितीया ऽऽयता तृतीया मृदुश्चतुर्थी मध्या। पञ्चमे प्रथमा श्रुतिम॒दुर्द्वितीया मध्या तृतीया ऽऽयता चतुर्थी करुणा । धैवते प्रथमा श्रुति: करुणा द्वितीया ऽऽयता तृतीया मध्या । सप्तमे निषादे प्रथमा श्रुतिर्दीप्ता द्वितीया मध्येति । तासामपि जातीनामवान्तरजाती: प्रतिज्ञाय कथयति-तासां चेति । दीप्ता चतुर्विधा तीव्रा रौद्री वज्रिकोग्रेति । आयतायाः पञ्च भेदाः कुमुदती क्रोधा प्रसारिणी संदीपनी रोहिणी चेति । करुणाया भेदत्रयं दयावत्यालापिनी मदन्तिकेति । मृदोश्चत्वारो भेदा मन्दा रतिः प्रीतिः क्षितिरिति । मध्या तु षड्विधा षट्प्रकारा च्छन्दोवती रञ्जनी मार्जनी रक्तिका रम्या क्षोभिणीति । तुशब्देन पूर्वाभ्यो ऽधिकभेदत्वं सूचितम् । एतासां जातीनां स्वरस्थिति प्रतिज्ञाय कथयति-आसामथेति । आसां श्रुतिजातीनां षड्जगा: षड्जे वर्तमानाश्चतस्रो जातयस्तीवादयः । ततश्च षड्जे प्रथमा श्रुतिस्तीवाजात्याक्रान्ता दीप्ता; द्वितीया कुमुद्वतीजातिका ऽऽयता; तृतीया मन्दाजातिका मृदुः; चतुर्थी च्छन्दोवतीजातिका मध्या। ऋषभे प्रथमा श्रुतिर्दयावतीजातिका
Scanned by Gitarth Ganga Research Institute