SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ नृत्याध्याये तृतीयः पादः। एकतालमकालपत्रालच दोबालि।। चतुर्मुखन स्थाच्यते शत्रुनाशनम् ॥ कन्दो मिन्दुमालीप समतालम नन्दनः । राजविवापसे सम्पा विषमः कन्दुकस्तथा । २४॥ सङ्गीतशासमोरन्यमाष्टमङ्गलनामाम् । प्रबन्धं च शृणोत्यत्र विषममहमोचनम् ॥ २९॥ खटः सिंहनादब अमो रविक्रमः। ततः शरभलीलाच सिंहविरितिलोमतः॥२६॥ प्रलापशेखरमाया सिंहक्कम एव च। रायनारायणो बाम नवतालप्रवन्धकम् ॥ २४ ।। । यमौ जपो लघुव्योम वक्रपापविरामजी। लपो तपो लपी वक्र सपो लघुगपो लघु ॥२५॥ : विरामान्तं लघुबई पुनस्तत्र विरामकम् । चतुर्विन्दु ललव्योमो जगुरु स्थानवाभिधे ॥ २६ ॥ अभिनन्दान्तरक्रीडा मलतालश्च दोम्बुलिः। कुडकका प्रतिमठो मकरन्दश्च चरी ॥२७॥ परिक्रमो हंसनाद एमिस्तालैः समन्वितम् । दशरूपप्रवन्धं च भूयते कीर्तिवर्धनम् ॥ २८ ॥ नान्दी तृतीयतारस्तु लघुशेखरसंशकः। प्रतापशेखरश्चैव तथैवानलीलकः ॥ २९ ॥ वर्णमय पर्चर्यो वर्णलालो द्वितीयकः। उत्सवो मदनवमेकादश निरूपितम् ॥ ३०॥ वनमाली राजचूडो वर्णलालः प्रदीपकः। .. रङ्गाभरण उनले रलिकीर्तिश्च नन्दनः ॥३१॥ वीरविक्रमलक्ष्मीस उत्सवच ततः परम् । प्रवन्धमर्कमालाख्यं भूयते पापनाशनम् ॥ ३२॥ . (इति दशतालः प्रवन्धः समाप्तः।)
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy