________________
३१
नृत्याध्याये प्रथमः पादः। सा चित्रिणी शहिनिहस्तिनी क्रमात् . साक्षिणी रूपविलाससंभ्रमाः। आपातारपत्रिवोधमा ....
बिम्बाधरा शोभितन्द्रिकाममाः ॥२९॥ पीनोमतोसुकुचाभिशोभिताः
सकनुका रत्नविचित्रभूषणाः। . तम्यरूपाः कुचकुम्भशोभिता
विचित्रहारा मणिमौक्तिकैयुताः ॥ ३०॥ · सपादहस्तान्जमुखाजरेखाः
सलक्षणा युक्तकपोलरम्याः। कुची विशालौ मृदुषेणिभेदाः ...पुष्पाण्यलहत्य मनोहराणि ॥ ३१॥ - लजान्विता मृदुबचो (१) बहुमूलगीतां ... लाम्यहंसामना हुलासयुक्ता। . मन्धर्षशासनिपुणा रमणाच रम्भा
तिलोसना और्वशिमेनका मता: (१) ॥ ३२॥ . • रास्यर्पिता दृष्टिरमोघयौवना:
विथाकळारागसुगर्वरकाः। पुष्पाञ्जलिं दापयितुं समारभे
अङ्गप्रदेश प्रति लजितागताः ॥३३॥ अङ्गेनालम्पयेद्वीतं हस्तेनार्थ प्रदर्शयेत् । नेत्राभ्यां भावयेदावं पादाभ्यां तालनिर्णयः ॥ ३४ ॥ एवं भावमनो धृत्वा पुष्पाञ्जलिपुरःसरम् । महीन्द्रस्य समीपाने रङ्गपीठे समर्पयेत् ॥ ३५॥ हस्सपात्रेऽर्पितकुचो कटौ विप्रणिताकृती। नेत्रजातिसमेत्यैवं नीराजनकृता नृपम् (१) ॥ ३६॥