________________
सङ्गीताध्याये चतुर्थः पादः। इति अधिस्विनः सोऽथ क्रमादूर्वपदे चरेत् । नाभिहल्कामामूर्धन्येवभिधारयते ध्वनिम् ॥१५॥ नादोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टोऽपुष्टश्च कृत्रिमः। इति पचविषा पत्ते पश्चस्थानस्थिताः क्रमातू॥१६॥ अतिसूक्ष्मन सूक्ष्म पुष्टोऽपुष्टस्तथैव च । तारखेति च विज्ञेयाः पश्चषा देहजाः खराः ॥१७॥ नकारः प्राणमानन्दस्तकारमनलं विदुः। जातः प्राणामिसंयोगात्सेन नादोऽभिधीयते ॥ १८॥ व्यवहारे स्वसौ त्रेधा हदि मन्द्रोऽभिधीयते । कण्ठे मध्यो भूHि. तारो द्विगुणवोत्तरोत्तरः॥ १९॥ सूक्ष्मखरो हीनसूक्ष्मस्तद्गातुः श्रुतिगोचरः। तारः श्रुतिकठोरत्वात्याज्य एव न संशयः ॥२०॥
अन्यथा बिंशतिर्मेदाः श्रवणाः श्रुत्तयो मताः।। :: हृद्युदानादिसंयुक्ता नादा द्वाविंशतिर्मताः ॥ २१ ॥
अथ गायकलक्षणम् । -वामाधुर्योच्यते ज्ञेयं धातुरित्यभिधीयते ।
वाचं गेयं च कुरुते यः स वाग्गेयकारकः ॥२२॥ ' शब्दानुशासनज्ञानमभिधानप्रवीणता ।
छन्दःप्रभेदवदित्वमलारेषु कौशलम् ॥ २३ ॥ रेसभाषापरिज्ञानं गीतं स्थितिविचिन्वति (१)। अशेषभाषाविज्ञानं कलाशास्त्रेषु कौशलम् ॥ २४ ॥ तूर्यत्रितयचातुर्य हृधशारीरशालिता। लयतालकलाज्ञानं विवेकोऽनेककाकुषु ॥ २५ ॥ प्रभूतप्रतिमोत्थानं रम्यं सुभगगेयता।
देशीरागेष्वमिज्ञानं बाक्पटुत्वं सभाजयः ॥ २६ ॥ 'वामातुरुच्यते गेयं धातुरित्यभिधीयते' इति शुद्धः पाठः स्यात् । २ 'रसभावपरिज्ञानं देशस्थितिषु चातुरी' इति संगीतरनाकरे दृश्यते (पृ. २४४ )। ३ 'प्रभूतप्रतिभोद्भेदभाक्त्वं सुभगगेयता' इति संगीतरत्नाकरस्थः पाठः (पृ. २४४)।
-