________________
सङ्गीताध्याये द्वितीयः पादः। कूर्मारवा च विज्ञेया तथानी कैशिकी तमा।.. उचनीचा सवारूपा विरूपा विमतायतिः॥१०॥ जातयोटावश येवं ब्रह्मणा गदिताः पुरा।। तद्विदिखा नारदेन गीतरूपाणि वर्णयन् (१) ॥ ११ ॥
खरप्रकृतिविकृतयः । प्रकृती द्वे विजानीयात्खरतत्रेषु संस्थिते । तत्रापि च तयोर्मध्ये षड्डादि च निषादकम् ॥ १११ ॥ या सा प्रकृतिर्विज्ञेया भरतेन च चर्चिता। विकृतिम्ब निषादादिषड्डान्तखरपूरिता ॥ ११२।।
तत्रीप्रकृतिविकृतयः । द्वितीया प्रकृतिः संज्ञा कथ्यते नारदेन च। . षड्जादयोपश्रुतयश्चत्वारो गुणसंज्ञका: (१) ॥ ११३ ॥ . तेषु सर्वेषु वर्तन्ते वाचादयः प्रकल्पिताः।
अनुवादि च वान्ताविततं कथ्यते बुधः ॥११४ ॥ इति श्रीनारदकृतौ सङ्गीतमकरन्दे सप्तस्वरोत्पत्तिपश्चनादोत्पत्तिप्रकृविनिरूपणं
नाम प्रथमपादः ।
सङ्गीताध्याये द्वितीयः पादः ।
अथ सङ्गीतदेहनिरूपणम् । चैतन्यं सर्वभूतानां विधृतं जगदात्मना। नादब्रह्मा तदानन्दमद्वितीयमुपास्महे ॥१॥ गीतखरूपं वक्ष्याम्यतिविचित्रं मनोहरम् ।
राज्ञां कौतुकसंलापं विदुषां ज्ञानहेतुकम् ॥२॥ 'कार्मारपीच बिया तथान्ध्री कैशिकी तथा' इति भ. ना. पाठः।
-