________________
सङ्गीतमकरन्दे।
श्लोकाङ्काः
विषयः ६६-७७ मूर्च्छनालक्षणं तद्भेदनिरूपणं च ... ... ... ७८-८९ षड्जादिखराणां श्रुतिसंख्यातनामकथनम् ९०-११० . मूर्च्छनाविभागादिविचारः १११-११२ स्वरप्रकृतिविकृतयः .... : ... ११३-११४ तश्रीप्रकृति विकृतयः...
___सङ्गीताध्याये द्वितीयः पादः
मङ्गलश्लोकः ... ... .... २-६ गीतखरूपवर्णनम् ..... ...
वीणादेहतदङ्गादिनिरूपणम् ... १८-२१ समीतशास्त्रप्रणेतृदेवतादिनामानि ... ... २२-२४ गीतमाहात्म्यम् ...
- सङ्गीताध्याये तृतीयः पादः। खरलक्षणम् .. ....
खरग्राममूर्छनारागादिनिर्देशः ... १०-१२ प्रातःकाले गेयाना सूर्यांशरागाणां नामानि ... १३-१४ मध्यालगेयरागनामानि ... . १५-१९ सायंकाले गेयानां चन्द्रांशरागाणां नामानि ... २०-२३ उदयानन्तरमेकप्रहरोपरिगेयरागाः २४-२६ रागवेलातिक्रमफलादिवर्णनम् २७-३४ अन्यरागनामानि ... ३५-३९ संपूर्ण रागाणां प्रहखराः ४०-४५ षाडवरागाणां प्रहखराः ।। ४६-५२ औडवरागाणां प्रहस्वराः ५३-५६ पुंलिङ्गारागाः ५७-५९ स्त्रीरागाः ... ६०-६२ रागाणां रसप्रयोगविवेकः - ६५-६७ रागानिरूपणम् ... ६९-७२ षट्पुरुषरागाणां तत्स्त्रीणां च नामानि ७३-७९ मतान्तरेण षट्पुरुषरागाणां तत्स्त्रीणां च नामानि ८०-८३ प्रसङ्गानुरूपरागविचारः . ... ...
कम्पितादिभेदेन रागविभागः ... ८५-९२ शास्त्रविरोधेन तथा शास्त्रानुरोधेन रागादिप्रयोगे फलश्रुतिः
' सङ्गीताध्याये चतुर्थः पादः।मृदङ्गलक्षणम् वीणाभेदाः...