SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सङ्गीतमकरन्दे। श्लोकाङ्काः विषयः ६६-७७ मूर्च्छनालक्षणं तद्भेदनिरूपणं च ... ... ... ७८-८९ षड्जादिखराणां श्रुतिसंख्यातनामकथनम् ९०-११० . मूर्च्छनाविभागादिविचारः १११-११२ स्वरप्रकृतिविकृतयः .... : ... ११३-११४ तश्रीप्रकृति विकृतयः... ___सङ्गीताध्याये द्वितीयः पादः मङ्गलश्लोकः ... ... .... २-६ गीतखरूपवर्णनम् ..... ... वीणादेहतदङ्गादिनिरूपणम् ... १८-२१ समीतशास्त्रप्रणेतृदेवतादिनामानि ... ... २२-२४ गीतमाहात्म्यम् ... - सङ्गीताध्याये तृतीयः पादः। खरलक्षणम् .. .... खरग्राममूर्छनारागादिनिर्देशः ... १०-१२ प्रातःकाले गेयाना सूर्यांशरागाणां नामानि ... १३-१४ मध्यालगेयरागनामानि ... . १५-१९ सायंकाले गेयानां चन्द्रांशरागाणां नामानि ... २०-२३ उदयानन्तरमेकप्रहरोपरिगेयरागाः २४-२६ रागवेलातिक्रमफलादिवर्णनम् २७-३४ अन्यरागनामानि ... ३५-३९ संपूर्ण रागाणां प्रहखराः ४०-४५ षाडवरागाणां प्रहखराः ।। ४६-५२ औडवरागाणां प्रहस्वराः ५३-५६ पुंलिङ्गारागाः ५७-५९ स्त्रीरागाः ... ६०-६२ रागाणां रसप्रयोगविवेकः - ६५-६७ रागानिरूपणम् ... ६९-७२ षट्पुरुषरागाणां तत्स्त्रीणां च नामानि ७३-७९ मतान्तरेण षट्पुरुषरागाणां तत्स्त्रीणां च नामानि ८०-८३ प्रसङ्गानुरूपरागविचारः . ... ... कम्पितादिभेदेन रागविभागः ... ८५-९२ शास्त्रविरोधेन तथा शास्त्रानुरोधेन रागादिप्रयोगे फलश्रुतिः ' सङ्गीताध्याये चतुर्थः पादः।मृदङ्गलक्षणम् वीणाभेदाः...
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy