________________
श्लोक संख्या
१०४२
४६७ १५०३
४४१
४४२ १७७ ८९१
G
३९२
९९३
श्लोकार्ध स्थाने सा मध्यचक्रेति स्थाने सिद्ध ततः पश्चात् स्थापितः कुट्टितः स्थाने स्थितपाठ्यमथासीनम् स्थितः साधिका चारी स्थितातुरः पुरस्ताच्चेत् । स्थितेऽन्यतोऽङ गुलीसंघ स्थितौ स्थितस्वभावेन स्थित्वा चेद् वर्धमानेन स्थित्वा दिगन्तरास्यस्तु स्थित्वा पादतलाग्रेण स्थित्वाङघीपाणिविद्धन स्थित्वा विषमसूच्याख्य स्थित्वा शीर्षोपरि करौ स्थित्वैकपादस्थानेन स्थिरः स्वभावाभिनये स्थिरहस्तोऽथ पर्यन्त: स्थलोदरेऽप्यसावेव स्निग्धा हृष्टा तथा दीना स्नेहविच्छेदतः कान्ते स्पन्दितः शकटास्यः स्यात् स्पन्दितोऽप्यथ वाम: स्यात् स्पृशतो वाह्यपार्वाभ्याम् स्पृशेत् स्फिजं यदि जनः स्पृशेद दक्षिणहस्तेन स्पृशद् यदि तदा सद्भिः स्पृश्यमङगादियोगेन स्फुटयन्त्यो रसादीन् याः स्फरितं कम्पनादुक्तम्
श्लोकानुक्रमणिका श्लोक संख्या श्लोकार्ध
१०९१ स्फुरिताग्रे सृतो वेगात् ८६४ स्फुरितौ या पुटौ स्तब्धौ १०९९ स्मरसङगरसंगमिनौ १४८७ स्मिततारा साभिलाष९८६ स्मिताकृतिविशत्तारा २५६ स्मृती संभावनायां च १४२ स्यन्दनस्थे विमानस्थे
३४६ स्यात् स्वस्तिकं त्रिकोणं च .१०३१ स्यातां यत्र तदा तत् स्यात् १४०४ स्यादन्वर्थ रिक्तपूर्णम् ३५२ स्यादपस्पन्दिता चारी १०५८ स्यादेकाङिघ्रप्रचारो यः १०६० स्याद्रेचकनिकुट्टाख्यम् ८५५ स्याल्लतावृश्चिकं पूर्वम् १०३७ सरोषमपि भाषणम् ३४६ स्रस्तहस्तयुगं सुप्तम् १३४३ स्रस्तापाङ्गा स्तब्धतारा
२२२ बस्तरङगैस्तद्वदक्षि४२७ जुवा मसृणतोपारः ४६५ स्वं स्वं पार्वे गते यत्र १४८२ स्वच्छ: प्रसन्नः शृङगारे . १४७० स्वपार्वे कुट्टितः पूर्वम् १०४५ स्वपार्वे जनसंघ स्यात् १०१७ स्वपाश्व दोलितोऽथासौ १५७८ स्वपार्वे वक्षसो जातौ ९४१ स्वभावजी यावुच्छ्वास७०२ स्वभावस्थं समं प्रोक्तम् ४७४ स्वभावाल्ललितं चारी ५७२ स्वल्पे कुब्जे कुमार्यां च .
११३४ १४१४ १५१२ ९४४
४५६
६५२ १५१६
८७६
५८२ १०९२ १६१
२८४ ५१९ ३२८ १५५१
४८१