SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ नृत्याध्यायः श्लोक संख्या श्लोकार्ध ५५२ सर्वतो भ्रमणात् कटयाः ८७६ सर्वतो भ्रमणाद् यः स्यात् ३२७_सर्वत्रैवाङ्गहारेषु ५०० सर्वदिक भ्रमणात्प्रोक्ता १५७५ सर्पशीर्षौ करौ मध्यम् १४७३ सर्वार्थग्रहण देश्यम् ९७० सर्वार्थग्रहणे योज्यः ९७३ सर्वे चाषगताः पादाः सविलासं यदा स्याताम् ९५४ स विस्मितोऽद्भुते कार्यः ९२८ स वैद्ये त्वेकहस्तस्थः ८०७ सव्याधः पाष्णिदेशं चेत् ८७० श्लोका समं छिन्नं खण्डनं च समं नाकुञ्चिते च समं निर्भुग्नमाभुग्नम् समं साच्यनुवृत्तं च समदृष्टिर्नटी हस्तम् समपादं समाश्रित्य समपादस्थानकेन समपादस्थानहेतोः समपादं स्वस्तिकं च समपादाड्डिता बद्धा समः पुरस्ताद् यत्रेदम् समप्रकोष्ठ चलनम् समप्रकोष्ठबलनम् सममुक्तं मनाक् श्लेषः समवाचि तदा सूची समवोचदिमां तिर्यक् समः सहजकार्येषु समस्थितोऽङ्घ्रिरेकोऽन्यः सम्पूर्णभ्रमणैः प्राग्वत् सम्प्रलापैस्तथा लीनाम् सम्प्राप्यारालतां याति सम्भ्रान्त नामको धीरैः 11 ७६१ सव्यापसव्यतो नाभि ५५३ सव्यापसव्यतो भ्रान्तौ १०१२ सव्यापसव्यतो मुष्टि: १०४० सव्यापसव्यतो यत्र ५२८ सव्यापसव्यतो यत्र ८७९ सव्यापसव्यतो यत्र १४८० सव्यापसव्यतो यत्र ६८० सव्यापसव्ययोंरारात् ११५ सव्यापसव्ययोर्नृत्यम् १३९६ सव्यासव्येतराङगाभ्याम् ११३४ सशब्दच्युतसन्दंशः सम्भ्रान्ताभिघमप्यन्य सम्यक्तया च शास्त्रार्थ सरलप्रस तस्याग्रे सरलोत्सारितोद्वेष्ट सरलोऽसौ तथा पूर्वः २३२ सशब्दच्युतसन्देशः ८१३ ससौष्ठवा : सुलक्ष्माणः ८२७ ससौष्ठवैः साभिमानः ३८३ स स्यादधीने सारिका च लताक्षेपः स रोगे दुःखसंयुक्ते ९६५ सहजा तु स्वभावस्था ५२४ सहजा रेचितोत्क्षिप्ता ४७८ श्लोक संख्या १४२४ ३७८ १४१७ ३४३ २२७ ६३१ २०६ १४८३ ७३६ ५२७ ११० ९८५ ७२१ ७४९ ७५१ ७१५ ८०८ १५८० १५९६ १५८९ १६०९ १४०७ ६६ ४२ ३२२ ६५० ९ ४७५ ४७५
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy