SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ श्लोका ललाटप्राप्तिमर्यादम् ललितं दण्डपादं च ललितं स्यात्कुचाघस्तात् ललिता यत्र गात्रस्य लास्याङ्गानि सचारीणी लीनं समनखं कृत्वा लीलया ललितौ हस्तौ लीलयावस्थितौ सद्भिः लीलादावपि हेलायाम् लीलावतंसयुतयोः लुठत्येककरे तिर्यक त्येक तिर्यक् लुठत्येतत् समादिष्टम् लुठनं मण्डलाकारम् लुठितोऽन्यः करो यत्र लेखप्रवाचनेऽथासौ लेहनं जिह्वया लेहः लोकयुक्त्यनुसारेण लोकयुक्त्यनुसारेण लोकयुक्त्यनुसारेण लोके प्रसिद्धा सा पार्श्व लोको वेदस्तथाध्यात्मम् लोडितः स्यात् तदाख्यातम् लोडितौ तदनङ्गाङ्गलोडितौ यत्र तत् प्रोक्तम् लोलतारकनेत्राभ्याम् लोलितं शकटास्यं च व वंशादिजलयंत्रे स्यात् ६० इoter क्रमणिका श्लोक संख्या श्लोकार्ध २८७ वक्रमेकं प्रसार्य स्वं११८ वक्षं उद्वाहितं सोक्ता १५३८ वक्षसः स्कन्धयोरूर्ध्वम् १५४५ वक्षस्याभिमुखौ हस्तौ १५४० १३४३ ७३५ वक्षोग्रस्थः पुरोवक्रः ९४८ वक्षोदेशात्प्रयोक्तव्यः ४७७ वञ्चयन्तीव चेल्लोकम् वक्षः स्वस्तिकमिच्छन्ति वक्षः स्वस्तिकमुक्तं तत् १५२१ वदनान्तप्रवेशेन ७६८ वदान्यं खटकावक्रम् ८४१ वरवध्वोविवाहार्थम् ८१० वर्जिताभिनयैर्वाक्य: ७६९ वर्तना चतुरस्राख्या ८४५ वर्तनाद्या पताकाख्या १३७ वर्तना स्वस्तिकं कृत्वा ५६० वर्तना स्वस्तिकाख्यं च ९४ वर्तना स्वस्ति काख्यान्या १४६ वर्तनास्वस्तिकीभूय २०९ वर्तनास्वस्तिक पार्श्व १००४ वर्तने शुकतुण्डाख्यौ १२०८ वर्तितश्चोरुपृष्ठे सा ७६७ वर्तित: सालपद्माख्या ८५३ वर्तितावूर्ध्वदेशे चेत् ८५५ वर्तितौ दण्डपक्षौ चेत् ६६४ वर्तितौ नावि सम्प्रोक्तौ ८५३ वर्तितौ स्वोक्तरीत्यैव वर्तिती यत्र तत्रासी ५७ वर्तुले मथनेऽप्येषा श्लोक संख्या १०१६ ९८९ ३०४ ११४४ १३८३ ११४३ ३१६ ७५ १५५० ५३८ ३१३ २२९ १४९२ ७४७ ७०९ ८१७ ७५५ ७४१ ८१९ ७९४ ७०९ ७१८ ७१६ ७२२ ७३० ६० ७३६ ७२५ ३६९ ४७१
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy