SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणिका श्लोकार्ध श्लोक संख्या ४३१ ४५८ ९५० ४६६ ५२६ १३७९ श्लोक संख्या श्लोकार्य १०६९ या दृश्यमापिवन्तीव ५०६ या दृष्टिः कुञ्चिता सोक्ता ३२९ या नर्तने ऽधिजङघोरु५०७ या यस्य नियता लीला ३०० यावन्न निर्गतो रङगात् १०७९ या विश्रान्तिं क्वचिन्नति १४१६ यावुन्नतौ कपोलौ तौ ४३२ या षड्भिरधिकाभीषाम् १५०० या स्थितिललिता भूमौ १५५६ या स्रस्तोर्घपुटा साम्रा २७१ युक्तं चित्ररसर्वाक्यम् १०५८ युक्तोऽन्वर्थोऽद्भुते वीरे १३४३ युगपच्चेत्सूची पादौ ३३० युगपत क्रमतो यद्वा ३३२ युगपत् क्रमतो वा स्यात् ३५० युगपल्लुठतो यत्र .. ५८ ये करास्त्वान्तरं भावम् ४७ येनाभिव्यज्यते चित्त८१८ ये यक्षा राक्षसा दैत्याः ९८४ ये वक्षः स्वस्तिककटी १०९४ योगे स्तोके निर्घने च १०३८ योग्यतायां च कर्तव्यः ९१९ योङगोपाङगकरप्रचारकरणः ४३३ योजनीयो यथौचित्यम् ३६९ योज्यं करणमेकैकम् ४०९ योत्कृष्टमारुता नासा५५० यो दधात्युन्नतावोष्ट५४८ योद्विग्ना दृश्यमालोक्य १४२५ योऽधरो दशनैर्दष्टः यदि द्रुतं तदालाता यदीक्षणं स्वभावस्थम् यदुन्नतं पुरः स्तब्धम् यदुवं दर्शनं सद्भिः यदैको हंसपक्षस्तु यद्येष पृष्ठ एव स्यात् यद्यप्यस्ति तथाप्येते यद्गतागतविश्रान्ति यद्वाक्यं तद् द्वि[मू]ढाख्यम् यद्वा द्वादशभिर्यत्र यद्वानयोमिलित्वामू यद्वापगच्छतो यत्र यद्वा हारो हरस्यायम् यनिम्नं शिथिले वक्षः यनिष्कम्पमृत्क्षिप्तम् यः पादोऽसावग्रतलयवादिताडने दण्डे यष्टिग्रहे किमर्थे च यस्मिन् प्रवर्तते तत्स्यात् यस्यां सैषा चाषगतिः यस्यां निकुट्टितः पादः यस्याभितस्ततः पादौ या कायमायतीकृत्य या कुञ्चितपुटातीव या ग्रीवा विधुत भ्रान्ता याने प्रसारिता जङघा या जिह्वा लोढसक्का सा या जिह्वा लेढि दन्तोष्ठम् या त्वन्तर्बहिरङगुष्ठ- . १५११ ५८३ ९३१ ७९२ ७२८ ३२६ ३२६ ५७० १३८८ १७६ १११६ १०६ १४१८ ५१२ ५४० ४४७ ५३९ ४६९
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy