SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणिका श्लोक संख्या १००८ १३८१ ४० ८७१ १०३० १०२५ ३२२ ९७१ १४८७ १०२ ५८८ श्लोकार्ध पुरः प्रसार्यतः पादौ पुरतो धावतो यस्मिन् पुरतो यत्र हंसीव (हंसक०) पुरश्चेत्सर्पतस्तूर्णम् पुरः सरति यत्राङिधः पुरस्तात्पार्श्वयोस्तिर्यक् पुरस्तात्स्वस्तिको भूत्वा पुरस्तादन्तरिक्षेऽङिधम् पुरस्तानिसृतिर्यत्र पुरस्ताल्लुठिता पृष्ठपुरस्ताल्लुठिता सा स्यात् पुरश्चलनुच्यनीच पुष्पगुच्छाग्रहेऽप्येतत् पुष्पधान्यजलादीनाम् पुष्पाञ्जली प्रसादे च पुष्पावचयने हारे पुष्पितेऽधोमुखः कार्यः पूर्णावशोकमल्लेन पूणों कपोलो षोढेति पूर्व पूर्वमुपक्रान्ता पूर्वभाग- शरीरस्य पूर्वमूर्ध्वं विधायकम् पूर्वरङगे प्रयोक्तव्यान् पूर्वसूरिभिरादिष्टा पूर्व पार्वे तत: पश्चात् पूर्वोक्तं. गजदन्तं तु पृथगुत्तानितो चेत् तौ पृष्ठतः सरणात् पृष्ठापृष्ठतो याति यः पाया श्लोक संख्या श्लोकार्घ १०५३ पृष्ठप्रसृतपादस्य ८१२ पृष्ठाद्यं स्वस्तिकं चाथ -- पृष्ठायातावुभौ कार्यों १०२७ पृष्ठोत्तानतलं पाष्णिः १०५४ पृष्ठोत्तानतलो यत्र ८५२ प्रक्षप्रद्योतको यद्वा ८५४ प्रचुरः स बुधैरेवम् १०६६ प्रचारयोग्यतामात्रात् ७७८ प्रच्छेदक: शेषपदम् १०८६ प्रणामेऽध: पतन्ती सा १११० प्रतिक्षणं यथा नेत्रम् १२४ प्रतिद्वन्द्विनि ते स्याताम् ९१४ प्रतिलोमानुलोमाभ्याम् २३५ प्रतिषेधे तथा स्त्रीणाम् २३५ प्रतीपं यायिनी जङघा ७४ प्रतोदग्रहणेऽप्येष २९ प्रत्यक्षा देवता: साक्षात् ५६४ प्रत्यक्षा येऽभिनेयास्ते ५६१ प्रत्यङगत्वं कथं तेषाम् १५६० प्रत्यङगत्वं भवेदेवम् ९८८ प्रत्यङगश्च करा योज्या ८२२ प्रत्यपादि तदा धीरैः १३४३ प्रत्यालीढं भवेत्स्थानम् ७३१ प्रथमेऽथ बुधैरुक्तः ७७९ प्रदक्षिणं भ्रमन् कार्यम् २३३ प्रदोषं दिवसं रात्रिम् २६४ प्रयत्नेन विना य: स्यात् ३८० प्रयुज्य स्वस्तिको यत्र ३५८ प्रयोक्तव्यमिति प्राहः . ००० " ४०४ ६७३ ६७१ ४२३ . "ता ४२५ ३१९ ७१७ ९०० ५२९ १६२ ६२६ ५२७ ११४९ १३४३
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy