SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ नृत्याध्यायः ४८६ श्लोकाध श्लोक संख्या श्लोकार्ध श्लोक संख्या क्षितिघृष्टौं बहिः प्राप्तौ क्षितिलग्नाखिलतलो ९९६ गगावतरणं कृत्वा १४०६ क्षितिश्लिष्ट बहिः पाश्र्वा ४०७ - गंगावतरणं चात्र क्षितिश्लिष्टोस्पाणिश्चेत् ९३२ गंगावतरणं चेति ११३५ क्षितौ संघट्टयेत् पादौ १०६० गगने चेत् तदा चारी १०६८ क्षिपेत् क्षितौ यदा चारी १०६२ गजक्रीडितकं पार्श्व ११२९ क्षिपेदस्यामिति परे १००४ गन्धं घ्राणस्य योगेन ७०३ क्षिप्रं निरूपितांस्तालान् १५३६ गन्धघाणे प्रसूनानाम् ६३७ क्षिप्रं विदिशि यात्वाथ ८०९ गन्धे स्पर्श तथा प्रौक्तौ क्षिप्रमन्तरमाक्षिप्य ७७१ गच्छन्त्यनुपदं तद्वद् १५९८ क्षिप्तं भ्रान्त्वा चतुर्दिक्षु१४४७ गच्छेत् सदा प्लवस्योवतः १६०६ क्षिप्तः सकृत् सशब्दो यः ५२४ गतस्थानासनेष्वेसा ४०१ क्षिप्ता नतोद्वाहिताख्या ३९९ गतागतं च वलितम् ८६८ क्षिप्ताङगुलिरथासौ तु १९४ गतागतः पार्श्वयोः सः ७९७ क्षिप्तमुक्ताङगुलिरसौ १८९ गतागते दधत् दिक्षु ८०४ क्षिप्तमुक्ताङ्गुलिस्तद्वत् ४४ गतिमङविदित्वेवम् १०२३ क्षुद्रे विवर्तितः किञ्चित् १८० गत्यर्थाच्चरतेर्धातो: गत्वा गत्वा यथा चार्याम् १०२४ खटकावर्धमानोऽसौ . २३७ गत्वान्यपादपाश्वं चेत् खटकास्य करस्थाने ७०१ गत्वा विदिशि तत्रव ८०८ खटकास्यौ पताको वा २४३ गम्भीरार्थानुदात्तार्थान् खटकास्यौ यदा हस्तौ २९५ गरु [ड]प्लुत संज्ञं च १३७७ खड्गवर्तनिका दण्ड७१२ गर्वोत्सेके भाषणे च ३२९ खड्गवर्तनिकेत्याहुः २९७ गर्वगांभीर्यधैर्यादिः २३३ खण्डस्त्रिभिश्चतुर्भिर्वा ९५३ गायन्ति सुखसंस्थाना १४९९ खड़गसूचिः स्थित पादः १०४७ गीतं नृत्यानुगं यत्र १५३९ खुत्ता लङिघतजङघा च ९६४ गीतवाद्यलयेष्वेतन १५४१ खेदनिःश्वासचिन्ताभिः ६८० गीतादिमानताले च खेदस्वेदकपाटकोटि..........., १५०९ .गुल्फावपि मिथः श्लिष्टी. .. गुकावार मिया क्लिष्टा .......... ९२३ ९९२ ६५०
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy