SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ नृत्याध्यायः अतिक्रान्तं दण्डपादं क्रान्तं च विहृतं तथा । सूचीविद्ध वामविद्ध तदा ललितसञ्चरम् । 1527 विचित्रं ललितं चैव ततश्चालातमित्यपि । एतान्याकाशिकानि स्युः मण्डलानि दश क्रमात् । 1528 आकाशिक मण्डल के भी क्रमश: दस नाम हैं : १. अतिक्रान्त, २. दण्डपाद, ३. कान्त, ४. विहृत, ५. सूचीविद्ध, ६. वामविद्ध, ७. ललितसञ्चर, ८. विचित्र, ९. ललित और १०. अलात । २. वामविद्ध सूची स्वाद् दक्षिणः पादो वामोऽतिक्रान्ततां गतः । दक्षिणो दण्डपादोऽन्य सूच्यघ्रिभ्रमरः क्रमात् ॥१४३५॥ 1529 पार्श्वक्रान्तस्तु सव्यःस्याद् वामस्त्वाक्षिप्ततां गतः । दक्षिणो दण्डपादः स्यादूरूवृत्तोऽप्यथ क्रमात् ॥१४३६॥ 1530 पादः सूची भवेद् वामस्ततोऽसौ भ्रमरो भवेत् । आलातोऽप्यथ सव्यः स्यात् पार्श्वक्रान्तोऽथ वामकः । अतिक्रान्तो यत्र वामविद्धमेतत् प्रकीर्तितम् ॥१४३७॥ 1531 दाहिना पैर सूची हो और बायाँ पैर अतिक्रान्त हो; फिर दाहिना पैर दण्डपाद और बायाँ पैर क्रमशः सूची तथा भ्रमर हो; पुनः दाहिना पैर पार्श्वकान्त हो और बायाँ पैर आक्षिप्त; दाहिना पैर क्रमश: दण्डपाद तथा करूदवत्त हो और बायाँ पैर सूची तथा भ्रमर हो; फिर दाहिना पैर अलात तथा पार्श्वक्रान्त हो और बायाँ पैर अतिक्रान्त हो; तो ऐसी स्थिति में वामविद्ध आकाशमण्डल होता है। ३.क्रान्त 1532 सूच्यध्रिदक्षिणो वामोऽपक्रान्तो दक्षिणो भवेत् । पार्श्वक्रान्तस्ततो वामः परितो मण्डलभ्रमः ॥१४३८॥ अथ वामो भवेत् सूची परोपऽक्रान्ततां गतः । यत्र तन् मुनिभिः क्रान्तं स्वभावगमने मतम् ॥१४३६॥ 1533 ३६६
SR No.034223
Book TitleNrutyadhyaya
Original Sutra AuthorN/A
AuthorAshokmalla
PublisherSamvartika Prakashan
Publication Year1969
Total Pages514
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy