________________
नत्याध्यायः
परिवृत्तिप्रकारेण ततः प्रान्ते समाश्रयेत् ।
उरोमण्डलकं पाश्चात् कटिच्छिन्नं स रेचितः ॥१३८०॥ 1462 पहले स्वस्तिकरेचित, पश्चात् अर्थरचित, तदनन्तर वक्षःस्वस्तिक, उन्मत्त, आक्षिप्तरेचित, अर्धमत्तल्लि, रेचकनिकटटक. भजंगवस्तरेचित, नपर, वैशाखरेचित, भुजंगाञ्चित, दण्डरेचित, चक्रमण्डल. वष्णिकरेचित, व्यंसित, विवृत्त, विनिवृत्त, विवर्तित, गरुडलुप्त, मयूरललित, सर्पित, रखलित, प्रसपित, तलसंघटिटत, वृषभक्रीडित और लोलित--इन छब्बीस करणों को क्रमश: चारों दिशाओं में रचकर नर्तक इनके विषम भाग करके घुमाते हुए किनारे में ले आये । तदुपरान्त उरोमण्डल और कटिच्छिन्न करणों की रचना करे; ऐसा करने से रेचित नामक अंगहार बनता है। ४. आक्षिप्तरेचित
रचयेच्चातुरी योगाद् यत्र स्वस्तिकरेचितम् । पृष्ठाद्यं स्वस्तिकं चाथ दिक्स्वस्तिकमतः परम् ॥१३८१॥ 1463 कटीच्छिन्नं समं पश्चाद् धूणितं भ्रमरं[त] तः । रेचितं वृश्चिकाद्यं च ततः पावनिकुट्टकम् ।
1464 उरोमण्डलसंज्ञं च करणं सन्नतं ततः । सिंहाकर्षितकं नामापसपितमथात्र तु ॥१३८२॥ 1465 वक्षःस्वस्तिकमिच्छन्ति केचिन्नृत्तमनीषिणः । दण्डपक्षं ललाटाद्यं तिलकं करणं ततः ॥१३८३॥ 1466 विलासितं तलाद्यं च निशुम्भितमतः परम् । विद्यभ्रान्तं च करणं गजक्रीडितकं ततः ॥१३८४॥ 1467 नितम्बं विष्णुक्रान्तोरूवृत्ताक्षिप्तमतः परम् । उरोमण्डलकं पश्चात् नितम्बं करिहस्तकम् ॥१३८५॥ 1468 कटीच्छिन्नं भवेत् नो वा सा स्यादाक्षिप्तरेचितः । पञ्चविंशतिसंख्याकैः करणैः प्राक्तने मते ॥१३८६॥ 1469 अनावृत्त्या नितम्बस्य तथोरोमण्डलस्य च । प्रावृत्त्या त्वनयोरेव सप्तविंशतिभिर्भवेत् ॥१३८७॥ 1470