________________
लास्याहानि] नृ०र० को०-उल्लास ४, परीक्षण ३
चतुर्थोल्लासे तृतीयं परीक्षणम् । येनालादयितुं विश्वं ससुरासुरमानवम् । शिक्षिता पार्वती लास्यं तमानन्दघनं नुमः ॥
[अथ लास्याङ्गानि ।] स्थितपाव्यं द्विमूढाख्यं त्रिमूढं पुष्पमण्डिका । प्रच्छेदकः शेषपदमासीनं सैन्धवं तथा ॥ उक्तप्रत्युक्तकं तद्वदुत्तमोत्तमकं तथा। वैता(?भा)विकं च त्रिपदं लास्याङ्गानि दशद्वयम् ॥ विरहानलतप्ताङ्गीमदनोन्मीलनीकृता। पठेत् प्राकृतमासीना स्थितपाठ्यं तदीरितम् ॥ .
यथा'यं एसो विरहप्पहावजणिओ अग्गी तणुं तावए जं पंकेरुहचंदचंदणरसा व(?वे)दंति नो शीयला। जं इहि मह मन्महेण हिययं मोहंदकूमेव(धकूवेठि?)दं तं एवं सह वल्लहेण चरिदं संच्छा(ठाणसंदंशितं ॥ ६18 'मयणप्पहुकोवताविदाए मह सीदाइं(?भीदाए) कुरंगलोअणाए। सहि वल्लहसंगवंचिदाए शरणं पुम्मदलाई जीयसा(स्स)॥ ७
'अंगाई पुंखिदशिलीमुहजजराई • जं निम्मियाइं मयणेण महाउहेण । एअस्स पावहियअस्स महप्पसाओ चित्तूण दोसमलियं पय(इ)णो गयासी ॥
४10
1 80 दीरि यथा। 2 य एष विरहप्रभावजनितोऽनिस्तनुं तापयति यत् पकेरुहचन्द्रचन्दनरसा वेदयन्ति नो शीतलाः । यदिदानीं मम मन्मथेन हृदयं मोहान्धकूपे स्थितं तदेतत्सह वल्लमेन चरितं संस्थानसंदर्शितम् ॥ 3 मदनप्रभुकोपतापिताया मम भीतायाः कुरालोचनायाः।
सखि वल्लभसङ्गवञ्चिताया:शिरणं पदलानि जीवस्य(१)॥ 4 अगानि पुजितशिलीमुखजर्जराणि .. यनिर्मितानि मदनेन महायुधेन ।
एतस्य पापहदयस्य महाप्रसादः गृहीत्वा दोषमलीकं पतेः गताऽऽसीत् ॥