________________
ies
०२० को०-उल्लास ४, परीक्षण २
t ततचापडपश्चैव शिरिपिट्यपि संज्ञितः। सतश्चालगपाटः स्यात्ततः शिरिहिराहयः॥ ततः खुलहल(?लहुलु)श्चेति तल्लक्ष्म व्याहरेऽधुना । प्रपदेन भुवि स्थित्वा पाया पाणिदूयेन वा॥ क्रमेण कुट्टनं भूमेः पडिवाड इति स्मृतः।
॥ इति पडिवाडः॥१॥ भूमेनिकुहनं पादतलाचापडपो भवेत् ॥
इति चापड[प] ॥२॥ मूलनतलपादस्य सरणं यत्पुरो भवेत्। । : ... सथापसरणं पश्चान्मुहुः शिरिपिटी भवेत् ।।
॥ इति शिरिपिटी ॥३॥ क्रमेण पादयोयोनि कोमलं यत् प्रकम्पने। . सबलगवाड(पाटा)स्यादित्युक्तं नृत्यकोविदः॥
॥ इत्यलगवाडः (१ पाटः)॥४॥ विधायैकं समं पादमङ्किरन्यः पुरो यदि। प्राहुः शिरिहिरं धीरास्तदा केचन तद्विदः॥
॥ इति शिरिहिरम् ॥५॥ प्रपदस्थितवामाले पार्योर्यत् कुट्टनं भुवः।
तद्वत् स्थितस्य चान्यस्य भ्रमः सव्यापसव्यतः॥ 20 .. योऽसौ खुलहुलुः प्रोक्तो घर्घरो नृत्यकोविदः।
॥ इति खुलहुलुः ॥६॥ सरतो युगपचत्र प्रपे(?पोदे स तु रुन्धकः ।
॥ इति रुन्धकः ॥७॥ इखादयः प(१)धानेन धर्धराः शोभयान्विताः। 25
तालानुगामिनस्तूघाः सर्व एव विपश्चिता ॥ सुची च नागवन्धश्च मुखबन्धोऽम्बुजासनम् । स(उ)न्मुखावाचुखी चैव पुनश्चैव हि सन्मुखी ॥