________________
लासाः] म०र० को०-उल्लास ४, परीक्षण १ अधो मकरमाधाय हस्ताभ्यां यत्र नृत्यति। सप्तैश्चरणन्यासै दः षष्ठोऽयमीरितः॥
॥ इति षष्ठः॥६॥ ॥ इति विद्युद्धि(?त् क)लासस्य षड्भेदाः॥ .
[खड्गकलासाः।] चकितेव निरीक्षन्ती पश्चाद्वामेतरं मुहुः। प्रचारं धृतखड़े व तन्वन्ती विविधं द्रुतम् ॥ प्लुतमानादसंघाचं विदधाति करानपि । यत्राधेचन्द्रप्रभृतीन स खड्गांद्यः कलासकः। कव्यां वामं विधायाथ सखङ्गं दक्षिणं करम् ॥
। [॥१॥] कृत्वार्धचन्द्रमास्ते चेत् सकम्पं भेद आदिमः । ऊवं कपोतमाधायाधस्तान्मुष्टिकरं तथा। पताकं तिर्यगाधाय ततः खङ्गं भिदाऽपरा ॥
[॥२॥] . त्रिपताको करौ कृत्वा पश्च(श्चाद्) यश्चरणः स तम् । घातयन्निव योऽने चेद् योजयेदिति तत्परः।
[॥३॥] खस्तिकं कर्कटं चैव मुष्टिकं च पताककम् । चतुरः क्रमतः कुर्यात् करान् यत्र तु नर्तकी । धृती मोहे तथा घाते पाते स स्थाचतुर्थकः ॥
[॥४॥] घातस्तत्र चतुर्धा स्यादूर्ध्वाधः पार्श्वयोर्द्वयोः । खगपूर्वकलासस्य भेदा एते चतुर्विधाः॥
॥ इति खड्गकलासचतुष्टयम् ॥
[मृगकलासः।] पादाङ्गुलीभिराक्रम्य भूमिमुत्थाय जानुनी। मुहुरापातयेद्यत्र मृगशीर्षकराञ्चिता ॥ 1 ABỌTER I 2 ABOUT I 3 ABO EF I 4 ABO ENTI
-