________________
5
10
15
20
25
१८६
नृ० १० को०- उल्लास ४, परीक्षण १
आरब्धार्थपरित्यागात्,
साधिक्षेपवचोभङ्गी,
॥ इति परिवर्तकः ॥ २ ॥
*
अन्ययोगः परिवर्तिकः ।
॥ इति संलापकः ॥ ३ ॥
*
*
1 ABO मर्म ।
संलापः प्रोच्यतेऽधुना ॥ २१
आत्मनो दोषयोगाद्यैः संघाते भेदकृद्वचः ॥ ॥ इति संघात्यकः ॥ ४॥ ॥ इति सात्वती ॥
स तु संघात्यको मतः ।
[ कैशिकी ।] कामोपभोगप्रचुरा लक्ष्णनेपथ्यशालिनी । विचित्र नृत्यगीताया कैशिकी वृत्तिरिष्यते ॥ नर्मस्फोटो नर्मगर्भो नर्मस्पुञ्जोऽथ नर्म च । कैशिकीसंभवा भेदाश्चत्वारः परिकीर्तिताः ॥ नानाभावरसैर्युक्तः समग्ररसपेशलः । 'नर्मस्फोटन विज्ञेयो विशेषबहुताकुलः ॥ ॥ इति नर्मस्फोटः ॥ १ ॥
*
नायको यत्र कार्यार्थवशाद्भुतैर्गुणैरिह । नर्मगर्भो भवेदेष रूपसंभावनादिभिः ॥
॥ इति नर्मगर्भः ॥ २ ॥
[ परिवर्तकः
नवसंगमसंभोगरतिरागसमुद्भवैः । नर्मस्पुञ्जो भवेदत्रावसान भयसंमुखः ॥ ॥ इति नर्मस्पुञ्जः ॥ ३ ॥
*
शृङ्कारास्थापकं हास्यं बहुलं करणाश्चितम् । आत्मोपक्षेपकं नर्म विप्रलम्भरसोज्वलम् ॥ ॥ इति नर्म ॥ ४ ॥
॥ इति कैशिकी ॥
*
2
९२
२३
२४
२५
२६
२७
२८