________________
नु० र० को०-उल्लास ३, परीक्षण २ कर्तशितम् कर्तर्यश्चितमेव च। चरणाभ्यां खस्तिकाभ्यामश्चिते परिकीर्तितम् ॥
॥ इति कर्तर्यश्चितम् ॥५॥ समपादात् परं तिर्यगुत्प्लुतौ तिर्यगश्चितम् ॥
___॥इति तिर्यगञ्चितम् ॥६॥ विधाय पादावूर्वाग्रौ समौ स्कन्धेन भूतलम् ।
आक्रम्योल्लालयेत्पादौ परिवर्तनमाचरेत् । तिर्यग्यत्र क्रमादेतत् समपादाञ्चितं विदुः॥ .
॥ इति समपादाश्चितम् ॥ ७॥ दक्षिणा िभ्रामयित्वा तदीयतलपृष्ठतः। वामानिजङ्घामध्यं चेदवष्टभ्याश्चितं ततः॥ कृत्वा धरित्रीं स्कन्धाभ्यामधिष्ठाय विवर्तनम् । विधायोल्लालयेत्पादौ भ्रान्तपादाश्चितं तदा ॥
॥ इति भ्रान्तपादाञ्चितम् ॥ ८॥ उत्लुत्याधोमुखोऽग्रे च पतित्वा कुक्कुटासनम् । यत्र पनाति तत्मोक्तमलगं करणोत्तमम् ॥
॥ इत्यलगम् ॥९॥ यदि स्यादलगे कूर्मासनं कूर्मालगं तदा ॥
॥ इति कूर्मालगम् ॥ १० ॥ 20 समानेरूद्मसंस्थाने पतित्वो_लगं भवेत् ॥
__॥ इत्यू;लगम् ॥ ११॥ कृत्वालगं निपत्योामुत्तानोरःस्थलं स्थितः । पृष्ठतः शिरसा श्रोणि स्पृशेच्चेदन्तरालगम् ॥
॥ इत्यन्तरालगम् ॥ १२ ॥ यत्र कृत्वा समौ पादौ विवृत्य त्रिकमुत्प्लुतेत् । तिर्यक् तल्लोहडीसंज्ञम् ।
॥ इति लोहडी' ॥१३॥
लोहडीलुण्ठितं भुवा॥ २४ PHPritput लोहडी after भुवा । But लोहडी लुण्ठितं भुवा seems to be a part of tierdefinition of एकपाद लोहडी.
25